________________
परिशिष्टम्-२
५०५
साम्यम्
६०. का० अभ्यस्तानामुसि ३।५।६ पा० जुसि च
७।३।८२ ६१. का० अभ्यासस्यादिळञ्जनमव- ३।३।९
गुणादेश: गुणादेश: आदिव्यञ्जनशेषः ।
साम्यम्
साम्यम
शेष्यम्
गौरवम्
पा० हलादिः शेष:
७।४।६० आदिव्यञ्जनशेष: साम्यम ६२. का० अभ्यासस्यासवर्णे ३।४।५६ इय्-उवादेशौ साम्यम्
पा० अभ्यासस्यासवर्णे ६।४।७८ इय्-उवादेशी साम्यम् ६३. का० अभ्यासाच्च
३।६।३० घकारादेशः लाघवम् पा० अभ्यासाच्च
७।३।५५ ६४. का० अमौ चाम्
२।३।८ आम्-आदेशः अर्थलाघवम् पा० डेप्रथमयोरम्
७।१।२८ अम्-आदश: लाघवम् ६५. का० अम्शसोरा
२।२।३४ आकारादेश: गौरवम् पा० औतोऽम्शसोः
६।१।९३ आकारादेश: लाघवम् ६६. का० अम्शसोरादिलॊपम् २।१।४७ अकारलोपः। लाघवम् पा० अमि पूर्वः,प्रथमयो: पूर्वसवर्ण: ६।१।१०७, पूर्वरूपम्, पूर्व- गौरवम्
१०२ सवर्णदीर्घश्च ६७. का. अयादीनां यवलोपः पदान्ते १।२।१६ 'य'-व लोप: स्वर- लाघवम् न वा०
सन्ध्यभावश्च पा० लोपः शाकल्यस्य, ८।३।१९: लोपोऽसिद्धभावश्च गौरवम् पूर्वत्रासिद्धम्
८।२।१ ६८. का० अयोर्ये
३।६।१५ अयादेश:
साम्यम् पा० अयङ् यि क्ङिति ७।४।२२ अयङादेश: साम्यम् ६९. का० अर् ङौ
२।१।६६ अरादेशः
लाघवम पा० ऋतो ङिसर्वनामस्थानया:. ७।३।१५० गुणो ग्परत्वं च | गौरवम् उरण रपर:
१।१।५१ ७०. का० अर्तिपिपोश्च
३।३।२८ इकारादेशः साम्यम् पाल अर्तिपिपत्योश्च ७।४।७७ इकारादेशः साम्यम् ७१. का० अर्तिसोरणि
३।६।११ गुणादेशः
साम्यम् पा० ऋदृशोऽङि गुणः ७।४।१६ गुणादेशः साम्यम् ७२. का० अर्तिहीब्लीरीक्नूयीक्ष्माय्याद० ३।६।२२ पकारागमो लाघवम् पा० लोपो व्योर्वलि,अर्तिह्री- ६१२६६. यलोपगुणो च
ब्लीरा०, पुगन्त० ७३।३६.८६ ."
गौरवम्
1