________________
५०६
कातन्त्रव्याकरणम्
गौरवम्
गौरवम्
साम्यम
साम्यम्
७३. का० अर्तेरृच्छः
३।६।७७ ऋच्छादेशः अर्थलाघवम् पा० पाघ्राध्मास्थाम्नादाणदृश्यतिः ७।३।७८ ऋच्छादेशः सूत्रलाघवम् ७४. का० अपूर्वे द्वे सन्ध्यक्षरे च गुणः ३।८।३४ गुणसंज्ञा लाघवम् पा० अदेङ् गुणः
१।१।२ गुणसंज्ञा ७५. का० अर्वनर्वन्तिरसावन २।३।२२ अर्वन्ति-आदेश: लाघवम् पा० अर्वणस्त्रसावनञ्, उगिदचां ६।४।१२७, तृ-आदेशो सर्वनाम
७।१।७० नुमागमश्च ७६. का० अलोपे समानस्य ३।३।३५ सन्वद्भाव:
सन्वल्लघुनीनि० पा० सन्वल्लघुनि चङ्परेऽनग्लोपे ७।४।९३ सन्वद्भाव: साम्यम् ७७. का० अल्पस्वरतरं तत्र पूर्वम् २।५।१२ पूर्वनिपात:
साम्यम् पा० अल्पान्तरम्
२।२।३४ पूर्वनिपातः साम्यम् ७८. का. अल्पादेर्वा
२।१।३१ इकारादेशः पा० जस: शी
७१।१७ जी-आदेश: साम्यम ७९. का० अवमसंयोगादनोऽलोपो० २।२।५३ लोपोऽलुप्तवद्भावश्च लाघवम् पा० अल्लोपोऽन:
६।४।१३४ अकारलोप: गौरवम् ८०. का० अवर्ण इवणे ए १।२।२ ए-आदेश:
लाघवम्
इवर्णलोपश्च पा० एकः पूर्वपरयोः, आद् गुणः ६।१।७५,८७अधिकार-गुणौ ८१. का० अवर्णस्याकारः ३।८।१८ आकारादेशः लाघवम् पा० आडजादीनाम्, आटश्च ६।४।७२, आडागमो गौरवम्
११९० वृद्धिश्च ८२. का० अव्ययसर्वनाम्नः स्वरादन्त्यात् २।२।६४ अक्-कप्रत्ययौ लाघवम्
पूर्वोऽक् कः पा० अव्ययसर्वनाम्नामकच् प्राक् ५।३।७१, अकच्-क-कन्
गौरवम टे:, अज्ञाते
७३-७७ प्रत्ययाः ८३. का० अव्ययाच्च
२।४।४ विभक्तिलुक् साम्यम् पा० अव्ययादाप्सुपः २।४।८२ विभक्तिलुक् साम्यम् ८४. का० अव्ययीभावादकारान्ताद्० २।४।१ अमादेशः
साम्यम् पा० नाव्ययीभावादतोऽम् त्वपञ्चम्या: २।४।८३ अमादेश: . साम्यम्
गोरवम्