________________
५०४
कातन्त्रव्याकरणम्
साम्यम् साम्यम्
पा० तस्य पूरणे डट, षट्कति- ५।२।४८. डट्प्रत्यय
साम्यम् कतिपयचतुरां थुक् ५१ स्थुगागमश्च साम्यम् ४८. का० अन्त्यात् पूर्व उपधा२।१।११ उपधासज्ञा साम्यम्
पा० अलोऽन्त्यात् पूर्व उपधा १।१।६५ उपधासज्ञा ४९. का० अन्त्वसन्तस्य चाधातोः २।२।२० दीर्घादेशः पा० अन्त्वसन्तस्य चाधातो: ६।४।१४
साम्यम् ५०. का० अन्यस्माल्लुक्
२।४।३ विभक्तिलुक् साम्यम् पा० अव्ययादाप्सुप: २।४८२ विभक्तिलुक् साम्यम् ५१. का० अन्यादेस्तु तुः २।२८ 'सि-अम्' लोप: लाघवम्
तु-आगमश्च पा० अड्डतरादिभ्यः पञ्चभ्यः ७।१।२५ अदड्-आदेशः गौरवम् ५२. का० अन् विकरणः कर्तरि ३।२।३२ अन्प्रत्ययो
साम्यम्
विकरणसंज्ञा च पा० कर्तरि शप
३।१।६८ शप्प्रत्ययः साम्यम् ५३. का० अपरो लोप्योऽन्यस्वरे यं वा १।५।९ विसर्गलोपो लाघवम पा० ससजुषो रुः, भोभगोअघो- ८।२।६६: यकारादेशश्च
अपूर्वस्य योऽशि, लोपः ३।१७, १९ रु-य-लोप-'आदेशा: गौरवम्
शाकल्यस्य ५४. का० अपश्च
२१२।१९ उपधादीर्घः साम्यम् पा० अपतृन्तृचस्वसृनप्तृनेष्ट्रत्वष्ट्र० ६।४।११ उपधादीर्घः साम्यम् ५५. का० अपां भेदः
२।३।४३ दकारादेश:
साम्यम् पा० अपो भि
७।४।४८ दकारादेशः साम्यम् ५६. का० अभ्यस्तस्य च
३।४।१४ सम्प्रसारणम् लाघवम् पा० अभ्यस्तस्य च
६।१।३३ सम्प्रसारणम् गोरवम् ५७. का० अभ्यस्तस्य चोपधाया ३।५।८ गुणनिषेधः साम्यम्
नामिनः स्वरे० पा० नाभ्यस्तस्याचि पिति सार्वधातुके ७।३।८७ गुणनिषेध: साम्यम् ५८. का० अभ्यस्तादन्तिरनकारः २।२।२९ नकारलोप:
पा० नाभ्यस्ताच्छतुः ७।१।७८ नुमागमनिषेधः गोरवम् ५९. का० अभ्यस्तानामाकारस्य ३।४।४१ आकारलोपः साम्यम्
पा० श्नाभ्यस्तयोरात: ६।४।११२ आकारल्सपः साम्यम
लाघवम्