________________
४४५
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः कृते "नाम्यन्तानामनिटाम्'' (३।५।१७) इत्यस्य गुणनिषेधस्याविषयत्वादित्यर्थः । ननु दीर्घादयो हि स्वरधर्मा इति सामर्थ्यप्राप्तेन स्वरेण तदन्तविधिर्भविष्यतीत्याहस्वरेत्यादि ।।८३२।
[बि० टी०]
स्वरान्ता० । कथं शिश्रयिषति, बिभरिषति' गुणेनाघ्रातत्वादिति वृत्तिः। ननु "नाम्यन्तानामनिटाम्" (३।५।१७) इत्यत्रानेन दीर्घत्वे गुणो न स्यादित्युक्तम् । यदि च दी| गणेन बाध्यते, तत्कथं 'दीर्घाणां च कृतो दी| गणं बाधेत' इत्यादि ग्रन्थ: संगच्छते। तस्मादेतद्ग्रन्थस्यान्यथानुपपत्तौ गणं बाधेतेति दीर्घकरणमिति चेत् ? सत्यम, "नाम्यन्तानामनिटाम्" (३।५।१७) इत्यनेनानिटामगुणत्वं सन: स्यात् । सेटस्तु गुणो भवत्येव, विधिव्यावृत्तिबलात् । अन्यथा विधानेन किम् ? तर्हि सेटि सनि गुणबाधनार्थं विधिर्भवतु, कथमुक्तम् ‘इनो लोपस्तु दुर्लभः' इति दुर्गवृत्तौ इति चेत् ? सत्यम्, तत्रैवायमपि दोषः। तुशब्देन सूचितम् – 'नाम्यन्तानामनिटाम्' इत्यस्य व्यावृत्तिबलाद् दीर्घा गुणेन बाध्यते इत्याह-गुणेनाघ्रातत्वादिति ।।८३२।
[समीक्षा
'चिकीर्षति, तुष्टुषति, जिहीर्षति' इत्यादि शब्दरूपों के सिद्ध्यर्थ उभयत्र स्वर वर्गों के दीर्घादेश का विधान किया गया है। पाणिनि का सूत्र है - "अज्झनगमां सनि" (अ० ६।४।१६) । 'जिघांसति, अधिजिगांसते' शब्दों के सिद्ध्यर्थ पाणिनि ने 'हन्-गम्' धातुओं का भी इसमें पाठ किया है, परन्तु कातन्त्रकार ने सुखार्थ पृथक् सूत्र बनाया है।
[विशेष वचन] १. स्वरान्तानामिति सुखार्थमेव (दु० वृ०)। २. तदन्तविशेषणं च गरीय: स्यात् (दु० टी०)। ३. दीर्घादयो हि स्वरधर्मा इति सामर्थ्यप्राप्तेन स्वरेण तदन्तविधिर्भविष्यति ___ (वि० प०)। ४. तुशब्देन सूचितम् - नाम्यन्तानामनिटामित्यस्य व्यावृत्तिबलाद् दीपों गुणेन
बाध्यते (बि० टी०)। रूपसिद्धि
१. चिचीषति । चि + सन् + अन् + ति। 'चिञ् चयने' (४५) धातु से इच्छार्थक सन् प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से इकार को दीर्घ, सकार को षकार, धातुसंज्ञा, 'ति' प्रत्यय, अन् विकरण तथा अकारलोप।
२. जुहूषति। हु + सन् + अन् + ति। 'हु दाने' (२।६७) धातु से इच्छार्थक सन् प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से उकार को दीर्घ तथा विभक्तिकार्य ।
___३. चिकीर्षति। कृ + सन् + अन् + ति। 'डु कृञ् करणे' (७७) धातु से 'कर्तुमिच्छति' इस अर्थ में सन् प्रत्यय, द्विवचनादि तथा विभक्तिकार्य ।