________________
कातन्त्रव्याकरणम्
३. ‘आ’ इति सिद्धे दीर्घग्रहणमुत्तरार्थम् (दु० टी०)।
४. वमोः परतो दीर्घो भवन् यावान् अकारो विद्यते तावत्येव स्यात् (बि० टी०) । ५. साहचर्यं पुनर्वकारस्य वेदितव्यम् (बि० टी० ) । [रूपसिद्धि]
+
१. पचामि । पच् वर्तमाना-मि । ‘डु पचष् पाके' (१।६०३) धातु से वर्तमानाविभक्तिसंज्ञक उत्तमपुरुष - ए० व० 'मि' प्रत्यय, “अन् विकरण: कर्तरि ” (३।२।३२) से 'अन्' विकरण, ‘न्' अनुबन्ध का प्रयोगाभाव, तथा प्रकृत सूत्र से अकार को दीर्घ आदेश ।
२. पचावः। पच् + वर्तमाना- वस् । 'पच्' धातु से वर्तमानासंज्ञक उ० पु०-द्विव० 'वस्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
४४४
३. पचामः । पच् + वर्तमाना मस् । 'पच्' धातु से वर्तमानाविभक्तिसंज्ञक उ० पु०-ब० व० ‘मस्' प्रत्यय एवं शेष प्रक्रिया पूर्ववत् ।
४. दीव्यामि । दिव् + वर्तमाना-मि । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से वर्तमानासंज्ञक 'मि' प्रत्यय “दिवादेर्यन्” (३।२।३३) से 'यन्' विकरण, “नामिनो वरकुर्छुरोर्व्यञ्जने” (३।८।१४ ) इकार को तथा प्रकृत सूत्र से अकार को दीर्घ आदेश ।
-
५. दीव्यावः। दिव् + वर्तमाना- वस् । 'दिव्' धातु से वर्तमानासंज्ञक 'वस्' प्रत्यय तथा शेष पूर्ववत् ।
६. दीव्यामः। दिव् + वर्तमाना- मस् । 'दिव्' धातु से वर्तमानासंज्ञक 'मस्' प्रत्यय तथा शेष पूर्ववत् ॥ ८३१।
८३२. स्वरान्तानां सनि [३।८।१२]
[सूत्रार्थ]
सन् प्रत्यय के परे रहते स्वरान्त धातु के अन्तिम स्वर वर्ण को दीर्घ आदेश होता है ||८३२|
[दु० वृ०]
स्वरान्तानां धातूनां सनि परे दीर्घो भवति । चिचीषांत, जुहूषति, चिकीर्षति, तुष्टृषति । कथं शिश्रयिषति, बिभरिषति ? गुणेनाघ्रातत्वात् । स्वरान्तानामिति सुखार्थमेव ||८३२| [दु० टी०]
स्वरान्ता० । अथ किमर्थं स्वरान्तग्रहणम्, दीर्घादयः स्वरस्यैव स्थाने निश्चिता एव ? सत्यम्, अस्येत्यनुवर्तनाद् 'अन्त्याभावेऽन्त्यसदेशस्य' (का० परि० ३९) अकारस्य दीर्घः प्रसज्येत, तदन्तविशेषणं च गरीयः स्यादिति ||८३२ |
[वि० प०]
स्वरान्ता० । गुणेनाघ्रातत्वादिति । " इवन्तर्द्ध ०" ( ३।७।३३) इत्यादिना पक्षे इटि