________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४३१
तदनुसार केवल रेफ को विसर्गादेश होता है, अतः सकार के स्थान में “ससजुषो रु : " (अ० ८। २। ६६) से ‘रु' आदेश करना आवश्यक होता है। कातन्त्रकार ने लिङ्गप्रकरण में "रेफसोर्विसर्जनीयः ' (२। ३ । ६३) से विसर्गादेश किया है, यहाँ पुनः तदर्थ सूत्ररचना
""
-
में बताया गया है • ' धातुप्रकरण में पदान्त में ही विसर्गादेश हो, 'बिभर्त्ति, आस्महे' इत्यादि अपदान्त-स्थलों में न हो । अन्यथा इस सूत्र के बनाने की कोई आवश्यकता नहीं रह जाती है।
[विशेष वचन ]
१. पदान्त इति किम् ? बिभर्त्ति आस्महे । अत एवारम्भ इति (दु० वृ० )।
२. इह पदान्तग्रहणं प्रकरणमपेक्षते, वचनादाख्यातिकप्रकरणे पदान्ते एवेत्यर्थः
(दु० टी० ) ।
३. अत एवारम्भ इति नियमार्थं सूत्रयति, अन्यथा "रेफसोर्विसर्जनीयः” इत्यनेनैव सिद्धम् (दु० टी०)।
४. प्रकृतिनियमश्चायम् अन्यस्य नियमस्याभावात् (दु० टी०)।
,
"
[रूपसिद्धि]
+
१. अबिभः । अट् + भृ ह्यस्तनी दि, सि । 'डु भृञ् धारणपोषणयोः' (२।८५) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु० ए० व० 'दि' प्रत्यय एवं म० पु० - ए० व० 'सि' प्रत्यय, अडागम, अन् विकरण, द्विर्वचनादि, विकरण का लुक् “व्यञ्जनाद् दिस्योः” (३। ६ । ४७) से 'दि सि' का लोप, धातुघटित ऋकार को गुणअर् तथा प्रकृत सूत्र से रकार को विसर्गादेश।
,
-
२. पचावः। पच् + वर्तमाना-वस् । 'डु पचष् पाके' (७। ७) धातु से वर्तमानाविभक्तिसंज्ञक उत्तमपुरुष-द्विव० ‘वस्' प्रत्यय, अन्विकरण, "अस्य वमोर्दीर्घः” (३।८।११) से अन्विकरणघटित अकार को दीर्घ तथा प्रकृत सूत्र से सकार को विसर्गादेश ।। ८२२।
८२३. घढधभेभ्यस्तथोर्थोऽधः [३।८।३]
[सूत्रार्थ]
-
-
‘डु धाञ् धारणपोषणयोः' (२ । ८५) धातु को छोड़कर 'घ्- ढ् ध् भू' से परवर्ती 'त् - थ्' के स्थान में 'धू' आदेश होता है || ८२३।
[दु० वृ० ]
घढधभेभ्यः परयोस्तथोर्धो भवति, न तु धाञः । अदुग्ध, अदुग्धः । अलीढ, अलीढाः । अबुद्ध, अबुद्धाः | अलब्ध, अलब्धाः । अध इति किम् ? धत्तः, धत्थः ।। ८२३। टी०]
[दु०
घढ०। अन्यस्य कार्यिणोऽश्रुतत्वात् तथोरिति सप्तमी नाशङ्क्यते । चतुर्थेभ्य इति कृते प्रतिपत्तिगौरवं स्यात् ॥८२३।