________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
[विशेष वचन] १. तिप्निर्देशोऽयं सुखार्थः, अनन्यार्थ इत्येके (दु० टी०)। २. औणादिका अव्युत्पन्ना व्युत्पन्नाश्चेति, इह व्युत्पन्ना एवाट्रियन्ते (द० टी०; वि० प०)। ३. शर्ववर्मणा कृल्लक्षणं न कृतम्, तस्मादीदृशमेव रूढमाश्रितमित्यर्थ: (बि० टी०)। [रूपसिद्धि]
१.गृह्यते। ग्रह + यण् + ते। 'ग्रह उपादाने' (८। १४) धातु से कर्म अर्थ की विवक्षा में वर्तमानासंज्ञक प्रथम पुरुष – एकवचन 'ते' प्रत्यय, “सार्वधातुके यण'' (३। २। ३१) से यण् प्रत्यय, “न णकारानुबन्धचेक्रीयितयो:' (३। ५। ७) से गुणनिषेध तथा प्रकृत सूत्र द्वारा सम्प्रसारण।
२. गृह्णाति। ग्रह + ना + ति। 'ग्रह उपादाने' (८।१४) धातु से वर्तमानासंज्ञक प्रथमपुरुष – एकवचन ति – प्रत्यय, “ना ज़्यादेः' (३। २। ३८) से ना - विकरण तथा प्रकृत सूत्र द्वारा सम्प्रसारण।
३. जीयते। ज्या + यण् + ते। ‘ज्या वयोहानौ' (८। २३) धातु से कर्म अर्थ में 'ते' प्रत्यय, यण् प्रत्यय, अगुण, सम्प्रसारण तथा “नाम्यन्तानां यणायियिन्नाशीश्च्विचेक्रीयितेषु ये दीर्घः'' (३। ४। ७०) से दीर्घादेश।
४. जिनाति। ज्या + ना + ति।
५. ऊयतुः। वेञ् + परोक्षा – अतुस्। 'वेञ् तन्तुसन्ताने' (१ । ६११) धातु से परोक्षभूत अर्थ में परोक्षाविभक्तिसंज्ञक प्रथमपुरुष – द्विवचन 'अतुस्' प्रत्यय, "वेबश्च वयिः ” (३। ४। ८१) से वय आदेश, “परोक्षायां च" (३। ५। २०) से अगुण, सम्प्रसारण, द्विर्वचन, अभ्यासकार्य तथा स् को विसर्गादेश।
६. ऊयुः। वेञ् + परोक्षा – उस्। पूर्ववत् प्रकिया।
७. विध्यते। व्यध् + यण् + ते। 'व्यध ताडने' (३। २५) धातु से कर्मार्थक ते - प्रत्यय, शेष प्रक्रिया पूर्ववत्।
८. विध्यति। व्यध् + यन् + ति। पूर्ववत् प्रक्रिया।
९. उष्टः। वश् + वर्तमाना - तस्। वश कान्तौ' (२। ३) धातु से वर्तमानासंज्ञक प्रथमपुरुष – द्विवचन तस् – प्रत्यय, “अन् विकरण: कर्तरि" (३। २। ३२) से अन् - विकरण, “अदादेलृग् विकरणस्य" (३।४। ९२) से उसका लुक्, “द्वित्वबहुत्वयोश्च परस्मै" (३। ५।१९) से अगुण, प्रकृत सूत्र से सम्प्रसारण, “छशोश्च'' (३।६।६०) से श को ष, “तवर्गस्य षटवर्गाट टवर्ग:' (३। ८। ५) से त् को ट् तथा “रसकारयोर्विसृष्टः" (३।८। २) से सकार को विसर्गादेश।
१०. उशन्ति। वश् + अन्ति। पूर्ववत् प्रकिया।
११. विच्यते। व्यच् + यण् + ते। 'व्यच व्याजीकरणे' (५। ८६) धातु से भाव अर्थ में आत्मनेपदसंज्ञक प्रथमपुरुष–एकवचन ते-प्रत्यय, यण् प्रत्यय अन् विकरण,