________________
कातन्त्रव्याकरणम्
(२। ३) तस्, अदादित्वाद् अनो लुक् । विचतीति। 'व्यच् व्याजीकरणे' (५। ८६), "कुटादेरनिनिचट्सु" (३। ५। २७) इति अन्विकरणस्यागुणत्वम्। यदि कुटादिरयं तर्हि "सर्वधातुभ्योऽसुन्' (कात० उ० ५। ३४) इति विहिते असुन्प्रत्ययेऽपि संप्रसारणं स्यात्। अत: केन प्रकारेणेदं सिध्यतीत्याह- कथमित्यादि। तेनौणादिकत्वादिति। औणादिका हि द्विविधा:- व्युत्पन्ना: अव्युत्पन्नाश्च। अत्र पुनरव्युत्पन्ना एवादृता इति व्यचे: कुटादित्वमनसुनीति न वक्तव्यं भवति। असुन्प्रत्ययादन्यत्र व्यचे: कुटादित्वमस्तीत्यर्थः। कथमित्यादि। याचीत्यादिना नङ्, “च्छ्वोः शूटौ पञ्चमे च” (४। १। ५६) इति छकारस्य शकारः। भ्रस्जे: सकारस्य "धुटां तृतीयः'' (२। ३। ६०) इति दकारे पुन: "तवर्गश्चटवर्गयोगे चटवर्गो" (२। ४। ४६) इति जकार: प्रच्छिवश्चिभ्रस्जादीनां तुदादित्वादनोऽगुणत्वम्। 'ग्रहीता' इति। "इटो दी? ग्रहेरपरोक्षायाम्" (३। ७। १२) इति दीर्घत्वम्।। ५४१ ।
[बि० टी०]
ग्रहि० । विचति। कुटादित्वादिति। तुदादित्वादगुणत्वमस्त्येव। यत् कुटादित्वादिति हेतुस्तदुभयोदाहरणस्वीकाराय। यद्येवं गृह्य, इत्यादावपि अगुणप्रदर्शनं कुरु, तस्माद् हेतुप्रदर्शन मनुचितम् ? सत्यम्। व्यचेः कुटादित्वमसुनीति सूत्रमुक्त्वा व्यचे: कुटादित्वम्- 'परिव्यचाः, उरुव्यचाः' इति साध्यते। तन्मते व्यचे: कुटादित्वप्रतिषेधाभावात् कथमगुणत्वमिति प्रतिपादयन्नाह-कुटादित्वादिति। कथमित्यादि। यदि कुटादित्वादगुणत्वं तदाऽसुन्प्रत्ययेऽगुणत्वं स्यादित्याह - ओणादिकत्वादिति। ननु औणादिकत्वेन किं साधितमिति चेत्, शर्ववर्मणा कल्लक्षणं न कृतम्, तस्मादीदृशमेव रूढमाश्रितमित्यर्थः।। ५४१ ।
[समीक्षा]
'ग्रह' इत्यादि धातुओं से 'क्त' इत्यादि प्रत्ययों के होने पर 'गृहातः, गृहीतवान्, गृह्णाति' प्रभृति शब्दरूपों की सिद्धि के लिए रकारादि अन्तस्थासंज्ञक वणों के स्थान में ऋकारादि आदेश आवश्यक हैं। इनकी पूर्ति दोनों ही श. दकाचार्य पाणिनि तथा शर्ववर्मा ने की है। पाणिनि का सूत्र है- ''अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां डिति च'' (अ० ६।१ । १६)। दोनों ही आचार्यों ने ९ - ९ धातुएँ पढ़ी हैं। पाणिनि के अनुसार सम्प्रसारण 'कित् - डिन्' प्रत्ययों के परवर्ती होने पर तथा शर्ववर्मा के अनुसार अगुण प्रत्यय के परवर्ती होने पर सम्पन्न होता है। ज्ञातव्य है कि "क्डिति च'' (अ० १।१। ५) सूत्र से पाणिनि कित् - ङित् प्रत्ययों के पर में रहने पर गुण – वृद्धि का निषेध करते हैं, कातन्त्रकार ने ऐसे ही प्रत्ययों को अगुण मानकर यहाँ प्रयोग किया है।