________________
कातन्त्रव्याकरणम् "कुटादेरनिनिचट्सु” (३। ५। २७) से अगुण तथा प्रकृत सूत्र से सम्प्रसारण। १२. विचति। व्यच् + अन् + ति। पूर्ववत् प्रक्रिया।। ५४१ ।।
५४२. स्वपिवचियजादीनां यणपरोक्षाशी:षु [३। ४। ३] [सूत्रार्थ]
यण् प्रत्यय, अगुण, परोक्षासंज्ञक एवं आशीविभक्तिसंज्ञक प्रत्ययों के परवर्ती होने पर स्वप् - वच् तथा यजादिधातुगत अन्तस्थासंज्ञक वर्गों का सम्प्रसारण होता है।। ५४२।
[दु० वृ०]
स्वपिवच्योर्यजादीनामन्नस्थाया: सपरस्वरापा: सम्प्रसारणं भवति यणि पराक्षायामाशिषि चागणे परतः। सुप्यते, सषपत:, सुप्यात्। उच्यते, उच्यात्, इज्यते, ईजतः, इज्यात् ।
यजो वपो वहश्चैव वेव्येत्रौ ह्वयतिस्तथा। वद् - वसो श्वयतिश्चैव नव यजादयः स्मृताः।। ५४२ [दु० टी०]
स्वपि० । स्वपिश्च वचिश्च यजादयश्चेति द्वन्द्वः, न तु स्वपिश्च वचिश्च यजश्च ते आदयो येषामिति विग्रहः। 'वच भाषणे, रुदिर अश्रुविमोचने, जि स्वप शये' (२। ३०, ३१, ३२) इति क्रमपाठाद् द्वन्द्राद्धि यत् परं श्रूयते तल्लभते प्रत्येकमभिसंबन्धमिति स्वपिग्रहणमनर्थक स्यात्, यजादयश्च आगणान्तं व्यक्तयो निर्दिश्यन्ते। श्विवेत्रो: सम्प्रसारणप्रतिषेधलिङ्गार्थ न यथासङ्ख्यमिति हृदि कृत्वाह – स्वपिवच्योर्यजादीनामिति। यजादिवचिस्वपामिति न कृतम्, पाठगोरवभयात् ।। ५८ !
[वि० प०]
स्वपि० । स्वपिश्च वचिश्च यजादयश्चेति विग्रहः । न त स्वपिश्च वचिश्च यजश्च ते आदयो येषामिति। एवं सति द्वन्द्वात् पर आदिशब्द: प्रत्येकमभिसम्बध्यते. स्वपिग्रहणमनर्थकं स्याद् वचादिद्वारणव सिद्धत्वात्। तथा च 'वच भाषणे, रुदिर् अश्रुविमोचने, बि ष्वप शये' (२। ३०, ३१, ३२) इति गणे पठ्यते । एतदेव विवरण सूचयन्नाह – स्वपिवच्योर्यजादीनामिति! यजादयो हि वहवा व्यक्त्या निर्दिश्यन्ते इति यथासङ्ख्यमिह न भवति प्रकृतीनां बहुत्वात् “न वाश्व्योरगुणे च'' (३। ८१ ६) इति प्रतिषेधाच्च। यथासङ्ख्ये हि यजाटोनामाशिष्यव संप्रसारणमिति परोक्षायां प्रतिपधा व्यर्थ: स्यात्।। ५४२।
[बि० टी०]
स्वपि० । सुप्यते, सुष्पत्रिति वृत्तिः। नन् गणस्यैकत्वाद् यजाटोनामप्यकत्वं ततरच यथासंख्यं कथन्न स्यादित्याह-न वाश्व्योरिनि। अथोत्सृष्टानुबन्धाना घ्यगादीनां यकार कथन्न गृह्यते? सत्यम्। 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य ग्रहणम्' (पुरु० प०१७)