________________
४०५
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः ४०५ [विशेष वचन] १. लाभार्थादपीटमिच्छन्तीत्येके (दु० टी०)। २. इनिर्देशो धातुस्वरूपपरिग्रहार्थः (दु० टी०)। ३. दादिति विशेषणबलाल्लुप्तप्रत्ययान्तादपि न भवति (दु० टी०)। [रूपसिद्धि]
१. अत्ता। अद् + ता। ‘अद भक्षणे' (२।१) धातु से श्वस्तनीविभक्तिसंज्ञक 'ता' प्रत्यय, अनिट् तथा “अघोषे प्रथमः' (२।३.६१) से दकार को तकार।
२. तोत्ता। तुद् + ता। 'तुद व्यथने' (५। १) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, अनिट, गुण तथा दकार को तकारादेश।
३-१४. नोत्ता। नुद् + ता। क्षोत्ता। क्षुद् + ता। स्वेत्ता। स्विद् + ता। वेत्ता। विद्, विदल + ता । छेत्ता । छिदिर + ता । भेत्ता। भिदि+ ता। हत्ता। हद् + ता। शत्ता। शद्ल + ता । सत्ता । सद्ल + ता । पत्ता । पद् + ता । स्कन्ता । स्कन्दिर+ ता । खेत्ता । खिद् + ता।। ८०३। ८०४. राधिरुधिधिक्षुधिबन्धिशुधिसिध्यतिबुध्यतियुधिव्यधि
साधेर्धात् [३।७।२२] [सूत्रार्थ
'राध्, रुध्, क्रुध्, क्षुध्, बन्ध्, शुध्, सिध्, बुध, युध, व्यध्' तथा 'साध्' धकारान्त ११ धातुओं से उत्तर में असार्वधातुकप्रत्ययनिमित्तक इडागम का प्रतिषेध होता है।। ८०४।
[दु० वृ०]
एभ्य एकादशभ्योऽनिड् भवति। राध्-राद्धा। रुधिर्-रोद्धा। क्रुध्-क्रोद्धा। क्षुध्क्षोद्धा। बन्ध्-बन्धा। शुध्-शोद्धा। सिधु-सेद्धा। बुध् अवगमने- बोद्धा। युध-योद्धा। व्यध-व्यद्धा। साध-साधा।। ८०४।
[दु० टी०]
राधि०। सिध्यतिबुध्यतोर्यना निर्देशाद् भौवादिकयोरिड् न भवतीति। 'पिधु गत्याम्, षिधु शास्त्रे माङ्गल्ये च, बुध बोधने'-सेधिता. बोधिता।। ८०४।
[समीक्षा] द्रष्टव्य समीक्षा सूत्र-सं० ७९५, ७९९। [रूपसिद्धि
१. राद्धा। राध् + ता। 'राध संसिद्धौ' (३। २३;४।१६) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, अनिट, “घढधभेभ्यस्तथो|ऽधः” (३। ८। ३) से तकार को धकार तथा "धुटां तृतीयश्चतुर्थेषु" (३। ८। ८) से पूर्ववर्ती धकार को दकारादेश !