________________
४०४
कातन्त्रव्याकरणम्
१०. यष्टा। यज्+ता। ‘यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से श्वस्तनीसंज्ञक ‘ता’ प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
११. मङ्क्ता। मस्ज् + ता। 'टु मस्जो शुद्धौ' (५/५१) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
१२. स्त्रष्टा। सृज् + ता। 'सृज विसर्गे' (३।११६) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, अनिट्, “सृजिदृशोरागमोऽकारः स्वरात् परो धुटि गुणवृद्धिस्थाने" ( ३।४।२५) से 'सृज्' धातुगत ऋकार के बाद अकारागम, “रम् ऋवर्ण: " (१।२।१०) से ऋकार को रकार, जकार को षकार तथा तकार को टकार ।
१३. नेक्ता। निज् + ता। 'निजिर् शौचपोषणयो:' (२।८१) से 'ता' प्रत्यय, अनिट् तथा शेष प्रक्रिया पूर्ववत् ।
१४. वेक्ता । विजिर् + ता। 'विजिर् पृथग्भावे' (२।८२) धातु से 'ता' प्रत्यय, अनिट् तथा शेष प्रक्रिया पूर्ववत् ।
१५. स्वङ्क्ता। स्वन्ज् + ता । 'स्वन्ज् परिष्वङ्गे' (१।३४९) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ॥८०२ ।
८०३. अदितुदिनुदिक्षुदिस्विद्यतिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशदिसदिपदिस्कन्दिखिदेर्दात् [३।७।२]
[सूत्रार्थ]
'अद्, तुद्, नुद्, क्षुद्, स्विद्, विद्, विन्द्, विद्, छिद्, भिद्, हद्, शद्, सद्, पद्, स्कन्द् तथा खिद्' इन १६ धातुओं से उत्तर में असार्वधातुकप्रत्ययनिमित्तक इडागम नहीं होता है ।। ८०३।
[दु० वृ०]
एभ्यः षोडशभ्योऽनिड् भवति। अद्-अत्ता । तुद्-तोत्ता । नुद्-नोत्ता । क्षुदिर्-क्षोत्ता। स्विद्-स्वेत्ता। विद सत्तायाम्, विट्टलाभे, विद् विचारे वा वेत्ता । छिदिर्-छेत्ता । भिदिर्भेत्ता। हद्-हत्ता। शॡ शातने-शत्ता । सट्ट - सत्ता । पद-पत्ता । स्कन्दिर् - स्कन्ता । खिद् दैन्ये, खिद परिघाते वा खेत्ता ।। ८०३ ।
[दु० टी०]
अदि०। सविकरणनिर्देशाल्लुग्विकरणाद् विदेरिडेव वेदिता शास्त्रस्य । लाभार्थादपीटमिच्छन्तीत्येके वेदिता धनस्य । तथा च 'तुदिं नुदिं विद्यतिविन्दती अपि प्रतीहि दान्तान् दश पञ्च चानिटः ' । इनिर्देशो धातुस्वरूपपरिग्रहार्थः । भिनत्तीति भित् । भिदिवाचरिता भेदिता । दादिति विशेषणबलाल्लुप्तप्रत्ययान्तादपि न भवति ।। ८०३।
-
[समीक्षा]
द्रष्टव्य समीक्षा सूत्र - सं० ७९५, ७९९।