________________
तृतीये आख्याताध्याये सप्तमः इडागमादिपादः
४०१ [दु० वृ०]
एभ्यः पञ्चभ्योऽनिड् भवति। ‘डु पचप् पाके, पच व्यक्तीकरणे' (१।६०३; ३४३) वा-पक्ता । वच, वचिश्च-वक्ता । सिचिर् -सेक्ता। रिचिर्-रेक्ता। मुच्ल-मोक्ता।।८००।
[दु० टी०]
पचि०। वचिश्चेति ब्रुवो वचिर्गृह्यते, अविशेषाद् द्वयोरपि ग्रहणमित्यर्थः एभ्यः एकस्वरेभ्यो विहितविशेषणत्वात् पिपक्षती कृतेऽपि द्विवचने प्रतिषेधः। पवसिरिमुभ्यश्चादिति चोद्येऽर्थविवरणविस्तरः प्रतिपत्तिगौरवं च स्यात् । पकाराद्यवयवेभ्यो यश्चकारस्तदन्तादेकस्वरादिति।।८००।
[वि० प०] पचि०। वचिश्चेति ब्रुवो वचिरित्यस्यापि ग्रहणम् अविशेषादित्यर्थः।।८००। [समीक्षा द्रष्टव्य समीक्षा सूत्र-सं० ७९९। [विशेष वचन] १. वचिश्चेति ब्रुवो वचिर्गृहाते, अविशेषाद् द्वयोरपि ग्रहणमित्यर्थः (दु० टी०;
वि० प०)। २. पवसिरिमुभ्यश्चादिति चोद्येऽर्थविवरणविस्तर: प्रतिपत्तिगौरवं च स्यात्
(दु० टी०)। [रूपसिद्धि]
१. पक्ता। पच् + ता। 'डु पचष् पाके, पच व्यक्तीकरणे' (१।६०३, ३४३) धातु से श्वस्तनीसंज्ञक परस्मैपद - प्र० पु० - ए० व० 'ता' प्रत्यय, “चवर्गस्य किरसवणे" (३।६।५५) से चकार को ककारादेश तथा प्रकृत सूत्र से इडागम का निषेध।
२. वक्ता। वच् + ता। 'वच भाषणे' (२।३०) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, ककारादेश तथा इडागम का प्रतिषेध।
३. सेक्ता। सिच् + ता। ‘षिचिर् क्षरणे' (५।११) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम का प्रतिषेध, "नामिनश्चोपधाया लघो:' (३।५।२) से इकार को गुण तथा चकार को ककार। __४. रेक्ता। रिच् + ता। 'रिचिर् विरेचने' (६।४) धातु से 'ता' प्रत्यय, अनिट, गुण तथा ककारादेश।
५. मोक्ता। मुच्+ ता। 'मुच्ल मोक्षणे' (५।७) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, अनिट, गुण तथा ककारादेश।।८००।
८०१. प्रच्छेश्चात् [३।७।१९] [सूत्रार्थ
छकारान्त 'प्रच्छ्' धातु से उत्तर में असार्वधातुकनिमित्तक इडागम का प्रतिषेध होता है।।८०१