________________
३८५
तृतीये आख्याताध्याये सप्तम: इडागमादिपादः आशीरात्मनेपदम् -सीष्ट। केचिदित्यादि। “से गमः' इत्येकं सूत्रम्, “परस्मै' इत्यपरम् । तेन सम्पूर्वस्य गमेरधीङादेशस्य चात्मनेपदसम्बन्धिनोऽपीति कृतीडागमः सिद्धः। “अनिङ्गमः" इति इङ: स्थाने यो गमिस्तस्य कृति नेडिति।।७८८।
[समीक्षा]
‘गमिष्यति, जिगमिषति, जिगमिषा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों व्याकरणों में इडागम किया गया है। पाणिनि का सूत्र है - "गमेरिट परस्मैपदेषु' (अ० ७।२।५८)। कुछ आचार्य (“गमेरिट” तथा “परस्मै"- पाणिनि के अनुसार) “से गमः” एवं “परस्मै' ये दो सूत्र मानकर आत्मनेपद में इड्विधान को साधु मानते हैं। “यमिरमिनमिगमेर्मात्" (३।७।२६) से 'गम्' धातु में इट् का प्रतिषेध होने से प्रकृत सूत्र इडागमार्थ बनाया गया है।
[विशेष वचन] १. केचिद् योगं विभज्यात्मनेपदेऽपीटमिच्छन्ति (दु० वृ०)। २. अनिङ्गमः कृतीत्येके, तदा अधिजिगांसुरिति (दु० वृ०)। ३. “यमिरमिनमिगमेर्मात्" इति प्रतिषेधे वचनम् (दु० टी०)। ४. “से गमः' इत्येकं सूत्रम् “परस्मैपदे” इति द्वितीयम् (दु० टी०; वि० प०)। ५. “अनिङ्गमः” इति इङ: स्थाने यो गमिस्तस्य कृति नेडिति (वि० प०)। [रूपसिद्धि
१. गमिष्यति। गम्+ इट् + स्यति। 'गम्ल गतौ' (१।२७९) धातु से भविष्यन्तीसंज्ञक परस्मैपद-प्र० पु०- ए० व० ‘स्यति' प्रत्यय, प्रकृतसूत्र से इडागम तथा “निमित्तात् प्रत्ययविकारागमस्थ: स: षत्वम्" (३।८।२६) से सकार को षकारादेश।
२. जिगमिषति। गम् + इट् + सन् + ति। गन्तुमिच्छति। 'गम्ल गतौ' (१।२७९) धात से इच्छार्थ में सन , प्रकृत सूत्र से इडागम, द्विर्वचन, अभ्याससंज्ञा, म् - लोप, अकार को इकार, गकार को जकार, सकार को षकार, "ते धातवः" (३।२।१६) से 'जिगमिष' की धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय, अन् - विकरण तथा अकारलोप।
३. अधिजिगमिष त्वम्। अधि+ इक् + गम् + हि अध्येतुमिच्छ । 'अधि' उपसर्गपूर्वक 'इक स्मरणे' (२०१२) धातु से इच्छार्थक ‘सन् ' प्रत्यय, इडागम, 'इण्वदिकोऽपि' इस न्यायवचन के अनुसार “सनीणिङोर्गमिः" (३।४।८६) से 'इक' को 'गम् ' आदेश, द्विर्वचनादि तथा “हेरकारादहन्तेः” (३।४।३३) से 'हि' प्रत्यय का लोप।
४. जिगमिषा। गम् + सन् + आ + सि। गन्तुमिच्छा। 'गम्ल गतौ' (१।२७९) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि, “शंसिप्रत्ययादः” (४।६।८०) से 'अ' प्रत्यय "अकारे लोपम्'' (२।१।१७) से पूर्ववर्ती अकार का लोप, स्त्रीलिङ्ग में "स्त्रियामादा" (२।४।४९) से 'आ' प्रत्यय, समानदीर्घ - आकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय तथा "ह्रस्वनदीश्रद्धाभ्य: सिलोपम्' (२।१।७१) से उसका लोप ।