________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः ३७३ १०. निघोक्ष्यते। नि+गुह+स्यते। 'नि' उपसर्गपूर्वक 'गुहू संवरणे' (११५९५) धातु से भविष्यन्तीसंज्ञक आत्मनेपद-प्रथमपुरुष-ए० व० 'स्यते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।७८०।
___७८१. लोपे च दिस्योः [३।६।१०१] [सूत्रार्थ
'दि-सि' प्रत्ययों का लोप हो जाने पर 'घ-द-ध्-भ'- अन्त वाली धातु में आदिभूत तृतीय वर्ण के स्थान में चतुर्थ वर्ण आदेश होता है।।७८१।
[दु० वृ०]
धातोरवयवस्य तृतीयादेर्घढधभान्तस्यादेश्चतुर्थत्वं भवति दिस्योलोपे च सति। अधोक, अजोघोट, अबोभोत् । दिस्योरिति किम्? अदुग्धाः। वर्णाश्रयत्वात् प्रत्ययलोपलक्षणं नास्तीति।।७८१॥
[दु० टी०]
लोपे०। चकार उक्तसमुच्चयमात्रे। जनु सेलोपे कृते 'प्रत्ययलोपे प्रत्ययलक्षणम्' (का० परि० ५२) इति पूर्वेणैव सकारो भविष्यतीति मनसि कृत्वाह-वर्णेत्यादि।।७८१॥
[वि० प०]
लोपे च०। गुहेवूधेश्च पूर्ववन्मतान्तरे चेक्रीयितलुगन्तस्योदाहरणं दिस्योरित्यादि। अदुग्धाः इति। दुहे रुचादित्वात् कर्मकर्तर्यात्मनेपदम्, ह्यस्तन्यास्थास् । इह अन्विकरणस्य लुक्, अदुग्धा गौः स्वयमेवेत्यर्थः। ननु सेलोपे प्रत्ययलोपलक्षणमिति सकारे पूर्वेणैव सिध्यति, किं सिलोपग्रहणेनेत्याह-वर्णेत्यादि।।७८१।
[समीक्षा द्रष्टव्य, सूत्र सं० ७८० की समीक्षा। [रूपसिद्धि]
१. अधोक्। अट् + दुह + ह्यस्तनी-दि। 'दुह प्रपूरणे' (२।६१) धातु से ह्यस्तनी विभक्तिसंज्ञक परस्मैपद-प्र० पु०- ए० व० 'दि' प्रत्यय, अडागम, “व्यञ्जनाद् दिस्यो;" (३।६।४७) से 'दि' प्रत्यय का लोप, हकार को घकार, प्रकृत सूत्र से दकार को धकार, गुण तथा “पदान्ते धुटां प्रथम:' (३।८।१) से घकार को ककारादेश।
२. अजोघोट। अट् + गुह + चर्करीत + दि। ‘गुहू संवरणे' (१५९५) धातु से चेक्रीयित- 'य' प्रत्यय का लोप, प्रत्ययलोपलक्षण से द्विर्वचनादि, 'जोगोह' की धातसंज्ञा, ह्यस्तनीसंज्ञक 'दि' प्रत्यय, अडागम, दि-लोप, हकार को ढकार, प्रकृत सूत्र से गकार को घकार, गुण तथा ढकार को टकारादेश।
३. अबोभोत्। अट् + बुध् + चर्करीत + दि । 'बुध अवगमने' (१५६६) धातु से चेक्रीयित- 'य' का लोप, द्विर्वचनादि, 'बोबुध्' की धातुसंज्ञा, दि-प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ॥७८१॥