________________
३७२
कातन्त्रव्याकरणम्
[विशेष वचन] १. पुनर्धातुग्रहणमुत्तरार्थमिह सुखार्थं च (दु० वृ०)। २. धातोरित्यवयवावयविसम्बन्धे षष्ठी, तृतीयादेरिति घढधभान्तस्येति च अवयवस्य
विशेषणमिति सुखार्थम् (दु० टी०)। ३. सेरिकार उच्चारणार्थ: (दु० टी०)। ४. प्रकरणान्महाधात्वधिकाराच्च धातुर्लब्ध एवेत्याह-पुनरित्यादि (वि० प०) ।।७८० । [रूपसिद्धि]
१. दुधुक्षति। दुह + सन् + अन् + ति। दोग्धुमिच्छति। 'दुह प्रपूरणे' (२।६१) धात् से “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" (३।२।४) से इच्छा अर्थ में ‘सन्' प्रत्यय, "दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहिनहिवहेर्हात्' (३।७।३०) से अनिट, अगुण, द्वित्व, अभ्यासकार्य, “दादेर्घः' (३।६।५७) से हकार को घकार, प्रकृत सूत्र से ढकार को धकार, "अघोषे प्रथमः” (२।३।६१) से घकार को ककार, “नामिकरपर: प्रत्ययविकारागमस्थः सि: पं नुविसर्जनीयषान्तरोऽपि' (२।४।४७) से सकार को षकार, ‘क् -ष् ' संयोग से क्ष्, “ते धातवः” (३।२।१६) से 'दुधुक्ष' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद-प्र० पु०ए० व० 'ति' प्रत्यय, "अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण तथा अकार का लोप।
२. अघोक्ष्यत्। अट् + दुह् + स्यत् । 'दुह प्रपूरणे' (२०६१) धातु से क्रियातिपत्तिसंज्ञक प० प०-प्र० पु०-ए० व० 'स्यत्' प्रत्यय, अडागम तथा शेष प्रक्रिया पूर्ववत् ।
३. अधुग्ध्व म्। अट् + दुह + ह्यस्तनी-ध्वम् । 'दुह प्रपूरणे' (२।६१) धातु से ह्यस्तनीसंज्ञक 'ध्वम् प्रत्यय, अडागम तथा अन्य प्रक्रिया पूर्ववत् ।
४. अघुक्षत्। अट् + गुह + दि। ‘गुहू संवरणे' (१।५९५) धातु से अद्यतनीसंज्ञक प्र० पु०-ए० व० 'दि' प्रत्यय, अडागम “सणनिट: शिडन्तानाम्युपधाददृशः' (३।२।२५) से 'सण' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।।
५. अघूवम्। अट् + गुह + ध्वम् । 'गुहू संवरणे' (१।५९५) धातु से अद्यतनीसंज्ञक 'ध्वम्' प्रत्यय, अडागम तथा अन्य प्रक्रिया पूर्ववत् ।
६. बुभुत्सते। बुध् + सन् + अन् + ते। 'बुध अवगमने' (१।५६६) धातु से सन् प्रत्यय, द्वित्वादि तथा अन्य प्रक्रिया पूर्ववत् ।
७. अमुद्धवम्। अट् + बुध् + अद्यतनी-ध्वम् । 'बुध अवगमने' (१।५६६) धातु से अद्यतनीसंज्ञक 'ध्वम्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
८. धीप्सति। दन्भ् + सन् + ति। ‘दन्भु दम्भे' (४।१९) धातु से 'सन्' प्रत्यय, तथा अन्य प्रक्रिया पूर्ववत् ।
९. भोत्स्यते। बुध + स्यते। 'बुध अवगमने' (१।५६६) धातु से भविष्यन्तीसंज्ञक आत्मनेपद-प्र० पु०-ए० व० ‘स्यते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।