________________
३७०
कातन्त्रव्याकरणम्
घनिरादेशः। एवं चुडादीनां च पक्षे डस्य लत्वम् । चूडा, चूला। तथा पीडा, पीला। बडिशम्, बलिशम् । पुडिनम्, पुलिनम् । विकिडः, विकिलः। उपसर्गस्यायताविति उपसर्गस्य यो रेफस्तस्यायतावित्यर्थः। उपसर्गो विशेषणमिति व्यवधानेऽपि भवति, प्रतेस्तु न भवति। एकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेत्याह-अतिव्यवहिते नेष्टमिति। प्रते।त्येके, तदप्रमाणम्।।७७९।
[वि० प०]]
वा स्वरे। परिघः, पलिघः। “परौ डः" (४।५।६२) इति हन्तेर्घनिरादेशो डप्रत्ययश्च। उपसर्गस्यायताविति उपसर्गस्य यो रेफस्तस्यायतावित्यर्थः। वचनप्रामाण्यादेकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेत्याह-अतिव्यवहिते नेष्टमिति। न च वक्तव्यम्-निलयनम्, दुलयनम्' इत्यत्र वचनं चरितार्थमिति निर्दुरोर्वेत्यस्य विषयत्वात् तेन प्रतेनं भवति 'प्रत्ययः' इति।।७७९।
[समीक्षा
'गिरति, गिलति, निगरणम् निगलनम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में वैकल्पिक लकारादेश का विधान किया गया है। पाणिनि का सूत्र है- “अचि विभाषा" (अ० ८।२।२१)। वृत्तिकारादि ने अनेक वार्तिक वचन प्रस्तुत कर रोम-लोम, रोहिणीलोहिनी, चूडा-चूला' आदि में भी वैकल्पिक लकारादेश का विधान किया है। 'जडम्जलम, जडधिः-जलधि:' आदि शब्दों में ड्-ल' वर्णों का अभेद माना गया है।
[विशेष वचन] १. कपिरिकादेर्लोकत: सिद्धिः (दु० वृ०)। २. जडम्-जलम्, जडधि:-जलधिः। उलयोरेकत्वम् (दु० वृ०)। ३. अतिव्यवहिते नेष्टम्-प्रत्ययते (दु० वृ०)। ४. एकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेन (द० टी०; वि० प०)। ५. प्रतेर्वेत्येके, तदप्रमाणम् (दु० टी०)। [रूपसिद्धि
१. गिलति, गिरति। गृ + जन् + ति। 'गृ निगरणे' (५।२२) धातु से वर्तमानासंज्ञक परस्मैपद-प्र० पु०-ए० व० 'ति' प्रत्यय, “अन् विकरण: कर्तरि" (३।२।३२) से 'अन् विकरण, “ऋदन्तस्येरगुणे" (३।५।४२) से 'ऋ' को 'इर' आदेश तथा प्रकृत सूत्र से रेफ को वैकल्पिक लकार।
२. निगलनम्, निगरणम्। नि+गृ + युट् + सि। 'नि' उपसर्गपूर्वक 'गृ निगरणे' (५।२२) धातु से “युट च' (४।५।९४) से 'युट्' प्रत्यय, 'ट्' अनुबन्ध का प्रयोगाभाव, "युवुझामनाकान्ताः' (४।६।५४) से 'यु' को 'अन' आदेश, “नाम्यन्तयोर्धातुविकरणयोर्गुणः" (३।५।१) से ऋकार को गुण-अर्, प्रकृत सूत्र से वैकल्पिक रेफ को लत्व, 'निगलननिगरण' की लिङ्गसंज्ञा, प्रथमा-ए० व० 'सि' प्रत्यय, नपुंसकलिङ्ग में “अकारादसंबुद्धो मुश्च" (२।२।७) से 'मु'- आगम तथा 'सि' प्रत्यय का लोप।।७७९।