________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः ३६९ [समीक्षा
'निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में लकारादेश किया गया है। पाणिनि का सूत्र है - "ग्रो यङि' (अ० ८।२।२०)। कुछ विद्वान् व्रयादिगणपठित 'गृ शब्दे' (८।२२) धातु से चेक्रीयितप्रत्यय का अभिधान नहीं मानते हैं, अत: उसमें लकारादेश भी प्रवृत्त नहीं होगा।
[विशेष वचन] १. तिबग्रहणं मन्दमतिबोधनार्थम् (दु० टी०)। [रूपसिद्धि]
१. निजेगिल्यते। गृ + चेक्रीयित-य + ते। गर्हितं निगिरति। 'नि' उपसर्गपूर्वक 'गृ निगरणे' (५।२२) धातु से “लुपादेर्गत्”ि (३।२।१४-वा०) वार्त्तिक सूत्र द्वारा चेक्रीयितसंज्ञक 'य' प्रत्यय, "ऋदन्तस्येरगुणे" (३।५।४२) से ऋकार को 'इर' आदेश, द्विर्वचनादि, "कवर्गस्य चवर्ग:" (३।३।१३) से गकार को जकार, “गुणश्चक्रीयिते' (३।३।२८) से अभ्यासघटित इकार को गुण -एकार, प्रकृत सूत्र से रकार को लकार, “ते धातवः" (३।२।१६) से 'निजेगिल्य' की धातुसंज्ञा, वर्तमानासंज्ञक आत्मनेपद-प्र० पु०- ए० व० 'ते' प्रत्यय, अन् विकरण तथा अकार का लोप।।७७८।
७७९. वा स्वरे [३।६।९९] [सूत्रार्थ स्वरसंज्ञक वर्ण के परे ‘गृ' धातुसम्बन्धित रेफ को लकारादेश होता है।।७७९। [दु० वृ०]
गिरते रेफस्य लत्वं भवति वा स्वरे परे । गिरति, गित्सति । निगरणम्, निगलनम्। 'निगाल्यते' इति इनः स्थानिवद्भावात् । गल: प्राण्यङ्गे, विषे तु गर इति। कपिरिकादेलोकतः सिद्धिः । कपिरिका, कपिलिका । रोहिणी, लोहिनी । रोम, लोम । पर्यङ्कः, पल्यङ्कः। परिघः,पलिघः। परियोगः, पलियोग:। चूडा, चूला । वडभी, वलभी । जडम्, जलम् । जडधिः, जलधिः । उलयोरेकत्वम् । तथोपसर्गस्यायतौ । पलायते, पल्ययते । निर्दुरोर्वा स्यात् निरयणम्, निलयनम् । दुरयणम्, दुलयनम्। अतिव्यवहिते नेष्टम् प्रत्ययते ।।७७९।।
[दु० टी०]
वा स्वरे। निगाल्यते इति स्वरादेश; परनिमित्तकः पूर्वविधिं प्रति स्थानिवदित्यर्थः। 'गिरौ, रिः' इति अधातुप्रत्ययत्वाच्च न भवति। गल इति। प्राण्यङ्गे गल एव भवति, विषे तु गर एव । वडिशादौ तूभयं दृश्यते । गलो गर इति न वक्तव्यम्, रूढिशब्दत्वादिति। कापरिकादेरिति एवं कपिरिकः, कपिलिक: पुंसिः। एवं कर्म, कल्म। ऋतकः, लतकः। पांशुरम्, पांशुलम् । पांशमादत्ते इति वा व्युत्पति:, रातेलातेश्च कंप्रत्ययः। शुक्रः, शुक्लः। एवं परेरङ्कघयोगेष्वपि वक्तव्यम् । परिहन्यतेऽस्मिन्निति परिघ:, पलिघः। परौ ड: