________________
३४४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. गच्छति। गम् + अन् + ति। 'गम्ल गतौ' (१ । २७९) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद - प्र० पु० - ए० व० 'ति' प्रत्यय, "अन् विकरण: कर्तरि' (३ । २। ३२) से 'अन्' विकरण, प्रकृत सूत्र से 'म्' को 'छ्' आदेश, 'छ्' को द्विर्वचन तथा पूर्ववर्ती छकार को चकारादेश।। ७४९।
२. संगच्छते। सम् + गम् + अन् + ते। ‘सम्' उपसर्गपूर्वक 'गम्लु गतौ' (१। २७९) धातु से वर्तमानासंज्ञक आत्मनेपद 'ते' प्रत्यय, 'अन्' विकरण, 'म्' को 'छ' आदेश, द्वित्व तथा 'छ' को 'च' आदेश।
३. इच्छति। इष् + अन् + ति। 'इषु इच्छायाम्' (५। ७०) धातु से 'ति' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
४. यच्छति। यम् + अन् + ति। 'यम उपरमे' (१ । १५८) धातु से 'ति' प्रत्यय, 'अन्' विकरण, 'म्' को 'छ', द्विर्वचन, पूर्ववर्ती छकार को चकारादेश।
५. आयच्छते। आङ् + यम् + अन् + ते। ‘आङ्' उपसर्गपूर्वक 'यम उपरमे' (१ । १५८) धातु से 'ते' प्रत्यय, 'अन्' विकरण, छकार को द्विर्वचन तथा पूर्ववर्ती छकार को चकारादेश।। ७४९।
७५०. पः पिब: [३।६।७०] [सूत्रार्थ 'अन्' विकरण के परे रहते ‘पा' धातु को 'पिब' आदेश होता है।। ७५० । [दु० वृ०]
पाधातोरनि परे पिबादेशो भवति। पिबति। अदन्तो वा। अनि पारूपस्येति किम् ? 'पै ओ वै'- पायति।। ७५०।
[दु० टी०]
प:। पिबतीत्यत्र कथमुपधालक्षणो गुणो न भवतीत्याह–अदन्तो वेति। नात्राकार उच्चारणार्थ इत्याशयः। पिबेत्यकारसामर्थ्यात् प्रकृतिवृत्तेर्वा पुनर्वृत्तावविधिरिति न भविष्यति लोप: पिबतेरिति निर्देशाच्च। पारूपस्येति। अनि परतो योऽसौ पारूपस्तस्येह ग्रहणम्। स पुनः पा पाने (१। २६४) इति प्रतिपदोक्तग्रहणाद् वा। 'पै को वै शोषणे' (१। २६१) इत्यस्य न ग्रहणम्, 'पा रक्षणे' (२। २१) पाति, नित्यत्वादनो लुकि लुग्लोपे न प्रत्ययकृतम्।। ७५०।
[वि० प०]
पः। अदन्तो वेति। नन्वकारान्तपक्षे लघूपधलक्षणो गुणो न सम्भवति, उपधोपधत्वात्। व्यञ्जनान्तपक्षे तु सः कथं न स्यात्, तदयुक्तम्। एवं सति प्रक्रियालाघवार्थ गुणरूपमेव कुर्यादिति मन्यते। किञ्च "लोपः पिबतेरीच्चाभ्यासस्य" (३। ५। ४६) इति निर्देशाच्च पायतीति 'पै ओ वै शोषणे' (१ । २६१), 'पा रक्षणे' (२। २१) इत्यस्य तु