________________
३४२
कातन्त्रव्याकरणम्
[दु० टी० ]
ष्ठिवु०। अस्मादेव वचनात् क्लमेर्दैवादिकादपि पक्षेऽन्विकरणो विज्ञायते । ष्ठिवुरिति दैवादिकोऽप्यस्ति तस्य । "नामिनो वः " ( ३ । ८। १४ ) इत्यादिना दीर्घः स्यात् । ष्ठीवतीति। भौवादिकस्यात्रोकार उच्चारणार्थः क्लमेरिव ।। ७४७ ।
[वि० प०]
ष्ठिवु॰। क्लामतीति। क्लमेर्दैवादिकादपि, अत एव ज्ञापकात् पक्षे अन्विकरणो ज्ञाप्यते।। ७४७। [समीक्षा]
'ष्ठीवति, क्लामति, आचामति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने दीर्घविधान किया है। पाणिनि का सूत्र है - "ष्ठिवुक्लम्याचमां शिति” (अ० ७। ३। ७५)। पाणिनीय 'शित्' निर्देश की अपेक्षा कातन्त्र का 'अन्' निर्देश स्पष्टार्थावबोधक है।
[विशेष वचन ]
१. अत्रोकार : उच्चारणार्थ: क्लमेरिव (दु० टी० ) ।
२. क्लमेर्दैवादिकादपि, अत एव ज्ञापकात् पक्षेऽन्विकरणो ज्ञाप्यते (वि० प० ) । [रूपसिद्धि]
१. ष्ठीवति। ष्ठिव् + अन् + ति। 'ष्ठिवु निरसने ' (१ । १९०३ । ४) धातु से वर्तमानासंज्ञक परस्मैपद ए० व० 'ति' प्रत्यय, “अन् विकरण: कर्तरि " (३। २। ३२) से 'अन्' विकरण तथा प्रकृत सूत्र से दीर्घ आदेश ।
प्र० पु०
२. क्लामति। क्लम् + अन् + ति । 'क्लमु ग्लानौ' (३ । ४७) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद- प्र० पु० ए० व० 'ति' प्रत्यय, 'अन्' विकरण तथा धातु की उपधा अकार को दीर्घ आदेश ।
३. आचामति । आङ् + चमु + अन् ति । 'आङ्' उपसर्गपूर्वक 'चमु अदने ' (१। १५६) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, 'अन्' विकरण तथा धातु की उपधा अकार को दीर्घ आदेश ।। ७४७ ।
७४८. क्रमः परस्मै [३ । ६ । ६८ ]
—
-
-
[ सूत्रार्थ]
परस्मैपदविषयक ‘अन्’ विकरण के परे रहते 'क्रम्' धातुघटित अकार को दीर्घ आदेश होता है ।। ७४८ ।
[दु० वृ०]
क्रमः परस्मैपदेऽनि दीर्घो भवति । क्रामति । कथं क्रम ? हेर्लोपात् । परस्मा इति किम् ? पराक्रमते, उपक्रमते ।। ७४८ ।