________________
कातन्त्रव्याकरणम्
[समीक्षा]
'ब्राह्मणायते, हरितायते, लोहितायते' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में पुंवद्भाव किया गया है। पाणिनि का सूत्र है - "क्यङ्मानिनोश्च" (अ० ६।।३६)। यह ज्ञातव्य है कि पाणिनि का पुंवद्भावप्रकरण पर्याप्त विस्तृत है, जिसमें ९ सूत्र हैं – (अ०६।३।३४-४२)। कातन्त्रव्याख्याकारों ने प्रकरण के अनुसार अपेक्षाओं की पूर्ति व्याख्यानबल से की है।
[विशेष वचन] १. व्यर्थे तु न भवति गौणत्वात्। ...... लोहिनीयते इत्यन्ये (दु० वृ०)। २. पुमानिव पुंवत् स्त्रीति लोकत: सिद्धम् (दु० वृ०)।
३. श्वशुरस्य श्वश्रूरूङन्तो निपातनान्नाप्तिभावत्वं श्वशुरत्वम्, अपि तु विशिष्टमेव रूढम् (दु० वृ०)।
४. स्वोत्प्रेक्षैषा, न च भाष्यादौ निदर्शनमस्ति (दु० टी०)।
५. द्रोणशब्दः पुंसि चतुराढकपरिमाणे वर्तते स्त्रियां तु जलक्षेपणे इति नार्थो भाषितपुंस्क: (वि० प०)।
६. इहावयवानवयवकृतं भेदमुत्सृज्यान्तवर्त्तित्वमात्रमेकं प्रवृत्तिनिमित्तं विवक्षितम् (वि० प०)।
७. चरणत्वाज्जातिरेव। यथा कठायते इति कठाध्ययनयोगात् कठ इति (बि० टी०)।
८. अत्र संस्थानव्यङ्ग्या जातिगुह्यते, न तु आचारार्थम् (बि० टी०)।
९. टीकाकारेणापि 'लिङ्गानां च न सर्वभाक्' इत्यस्योदाहरणं ब्राह्मणीति वक्ष्यते (बि० टी०)।
१०. जातिस्तु पुंवत् क्वचिदायियोगे (बि० टी०)। ११. आङ्पूर्वकृधातुर्जनने वर्तते (बि० टी०)।
१२. अवयवनाशे समुदायस्य नाशो भवति, यथा घटावयवनाशे घटनाशो भवति (बि० टी०)
[रूपसिद्धि] . १. ब्राह्मणायते। ब्राह्मणी + आयि + अन् + ते। ब्राह्मणीवाचरति।. ब्राह्मणी' शब्द से “कर्तुरायि: सलोपश्च' (३।२।८) सूत्र द्वारा 'आयि' प्रत्यय, प्रकृत सूत्र से 'ब्राह्मणी' शब्द का पुंवद्भाव, “ते धातवः' (३।२।१६) से 'ब्राह्मणाय' की धातुसंज्ञा, वर्तमानासंज्ञक 'ते' प्रत्यय तथा “अन् विकरण: कर्तरि" (३।२।३२) से 'अन्' विकरण।
२. श्वेतायते। श्वेनी + आयि + अन् + ते। श्वेनीवाचरति। श्वेनी' शब्द से 'आयि' प्रत्यय, पुंवद्भाव, धातुसंज्ञा, 'ते' प्रत्यय तथा 'अन्' विकरण।
३. एतायते। एनी + आयि + अन् + ते। एनीवाचरति। ‘एनी' शब्द से 'आयि' प्रत्यय, पुंवद्भाव, धातुसंज्ञा, 'ते' प्रत्यय तथा 'अन्' विकरण।