________________
२४८
कातन्न्रव्याकरणम्
प्रयोग तथा अकार के स्थान में वृद्धि की अपेक्षा दीर्घ का विधान पाणिनीय व्याकरण की अपेक्षा उत्कर्षाधायक ही कहा जा सकता है।
[विशेष वचन ]
१. अर्थादिह व्यञ्जनग्रहणमवसीयते । यत् क्रियते तदिहोत्तरत्र च सुखप्रतिपत्त्यर्थम् (दु० टी० ) ।
२. एकेन वर्णेन व्यवधानमाश्रीयते, न त्वनेकेनेति । तेन उपधोपधाया न भवति (वि० प० द्र० दु० टी० ) । [रूपसिद्धि]
·
१. अभैत्सीत् । अट् + भिद् + सिच् + दि । 'भिदिर् विदारणे' (६ । २) धातु से अद्यतनीविभक्तिसंज्ञक परस्मैपद - प्रथमपुरुष एकवचन दि' प्रत्यय, "अड् धात्वादि-र्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु” (३ । ८ । १६ ) से धातुपूर्व अडागम, “सिजद्यतन्याम्” (३। २। २४) से 'सिच्' प्रत्यय, 'इच्' अनुबन्धों का अप्रयोग, "अदितुदिनुदिक्षुदिस्विद्यतिविद्यतिविन्दतिविनत्तिछिदिभिदिहदिशदिसदिपदिस्कन्दिखिदेर्दात् " (३ । ७। २१) से अनिट्, प्रकृत सूत्र से धातूपधागत इकार को वृद्धि - ऐकार, "सिच: " ( ३ । ६ । ९०) से ईट् आगम तथा “पदान्ते धुटां प्रथम:" (३ । ८ । १) से दकार को तकारादेश ।
-
२. अरौत्सीत् । अट् + रुध् + सिच् + दि । 'रुधिर् आवरणे' (६। १) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय, अडागम, सिच् प्रत्यय, अनिट् वृद्धि, ईट् आगम तथा कार को तकारादेश ।
३. अतासत्। अर् + तृप् + सिच् + दि। 'तृप प्रीणने' (३ । ३५) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
+
+
४. अदासत्। अट् + दृप् सिच् दि । दृप हर्षणमोचनयो:' ( ३ | ३६) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६८३ ।
६८८. अस्य च दीर्घः [३ । ६ । ८ ]
[ सूत्रार्थ]
परस्मैपदविषयक 'सिच्' प्रत्यय के परे रहते व्यञ्जनान्न अनिट् धातुओं के अकार को दीर्घ आदेश होता है ।। ६८८ ।
[दु० वृ०]
परस्मैपदे सिचि परतां व्यज्जनान्तानामनिटां धातूनामस्य च दीर्घो भवति । अपाक्षीत् । पृथग्योगाद् अभाङ्क्षीत् ।। ६८८ ।
[दु० टी० ]
अस्य । पृथग्योगादिति । 'व्यञ्जनान्तानामनिटामस्य च दीर्घः' इति सिद्धे चकारेण नामिनोऽनुवृत्तिः प्रधानस्य चकारस्योत्तरत्रापि संबन्ध: स्यात् । ततः पृथग्योगादिहोपधासम्बन्धो नास्तीति भावः । एवं ग्ज्-अराङ्क्षीत्। दन्श्