________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
(३ । ६। ९०) से ईडागम, "इटश्चेटि" (३ । ६ । ५३) से सिच् का लोप तथा औकार को आव् आदेश।
२४७
२. अलावीत्। अट् + लू + सिच् + अद्यतनी - दि । 'लूञ् छेदने' (८ । ९) धातु से 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. अचैषीत्। अट् + चि + सिच् अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
४. अनैषीत्। अट् + नी + सिच् + अद्यतनी दि। ' णीञ् प्रापणे' (१ । ६००) धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६८६ । ६८७. व्यञ्जनान्तानामनिटाम् [ ३।५। ७ ]
दि। 'चिञ् चयने' (४। ५) धातु से
+
[सूत्रार्थ]
परस्मैपदनिमित्तक सिच् प्रत्यय के परे रहते व्यञ्जनान्त अनिट् धातु की उपधा में विद्यमान नामिसंज्ञक वर्ण को वृद्धि - आदेश होता है ।। ६८७ ।
[दु० वृ०]
परस्मैपदे सिचि परतो व्यञ्जनान्तानां धातूनामनिटां नामिनो वृद्धिर्भवति उपधाया एव । अभैत्सीत्, अरौत्सीत्, अतासीत्, अदासीत् । अनिटामिति किम् ? अकोषीत् ।। ६८७ । [दु० टी० ]
व्यञ्जना० । अर्थादिह व्यञ्जनग्रहणमवसीयते यत् क्रियते तदिहोत्तरत्र च सुखप्रतिपत्त्यर्थम्। योऽप्येकदेशं स्वरमनुवर्तयेत् तस्यापि नामिन एव स्यात् । 'उपधा' इत्यनुवर्तते । एकेन वर्णेन व्यवधानमाश्रीयते, न त्वनेकेनेत्याह-उपधाया एवेत्यादि । अन्तग्रहणं स्पष्टार्थम्, व्यञ्जनान्तानामपि स्थाने कदाचिद् वृद्धिः प्रतिपद्यते । 'भिदिर् विदारणे, नुद प्रेरेणे, तृप प्रीणने' (६ | २५ | २३ | ३५) ।। ६८७ ।
[वि० प० ]
व्यञ्जना०। ‘उपधायाः इत्यनुवर्तते । अथ वचनादेकेन वर्णेन व्यवधानमाश्रीयते, न त्वनेकेनेति। तेन उपधोपधाया न भवतीत्याह- उपधाया एवेति ।। ६८७।
[समीक्षा]
'अभैत्सीत्, अरौत्सीत्, अतासीत्' इत्यादि शब्दरूपों के साधनार्थ दोनों ही व्याकरणों में वृद्धि का विधान किया गया है। पणिनि का सूत्र है - " वदव्रजहलन्तस्याचः’" (अ०७ । २ । ३) । पाणिनीय 'हल्' प्रत्याहार के लिए कातन्त्र में 'व्यञ्जन' संज्ञा का प्रयोग किया गया है। पाणिनि 'आ' की वृद्धि संज्ञा करते हैं, जबकि कातन्त्र में 'आर्' की वृद्धिसंज्ञा की गई है। अतः पाणिनि को उपधाघटित अकार की भी वृद्धि करने के लिए प्रकृत सूत्र में 'वद् व्रज्' धातुओं का पाठ करना पड़ा है, परन्तु कातन्त्रकार ने उपधासंज्ञक अकार को वृद्धि न करके दीर्घविधान किया है- "अस्य च दीर्घः " (३ । ६ । ८) । इस प्रकार कातन्त्रकार द्वारा लोकव्यवहार में प्रचलित 'व्यञ्जन' संज्ञा का