________________
२२४
कातन्त्रव्याकरणम्
"अड् धात्वादि स्तन्यद्यतनीक्रियातिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, चण् प्रत्यय, च–ण्' अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र से ह्रस्व, तथा द्विवचनादि।
२. अजीजपत्। अट् + जप + इन् + चण् + दि। ‘जपन्तं प्रायुक्त' इस अर्थ में इन्प्रत्ययान्त जप (= जापि) धातु स अद्यतनी-दि प्रत्यय, अट्, चण्, ह्रस्व तथा द्विर्वचनादि।
३. अलीलवत्। अट् + लावि + चण् + दि। 'लुनन्तं प्रायुक्त' इस अर्थ में इन्प्रत्ययान्त लञ् (=लावि) धातु से अद्यतनी-दि प्रत्यय, अट्, चण्, ह्रस्व तथा द्विर्वचनादि।
४. अवीवदत। अट् + वादि + इन् + चण् + दि। ‘वदन्तं प्रयोजितवान्' इस अर्थ में वद व्यक्तायां वाचि' (१ । ६१५) धातु से 'धाताश्च हतो'' (३। २।१०) स 'इन्' प्रत्यय, उपधादीर्घ वादि। 'वादितवन्तं प्रयोजितवान्' इस अर्थ में ‘वादि' धातु से पुन: 'धातोश्च हेतो'' (३। २। १०) से इन् प्रत्यय, “कारितस्या०' (३। ६। ४४) से पूर्ववर्ती कारित = इन् प्रत्यय का लोप, उससे अद्यतनीसंज्ञक 'दि' प्रत्यय, अट् आगम, चण् प्रत्यय, ह्रस्व तथा द्विवचनादि ।। ६७६ ।
६७७. न शास्वृदनुबन्धानाम् [३। ५। ४५] [सूत्रार्थ]
‘चण्-इन्' प्रत्ययों के परे रहते 'शासु' धातु तथा 'ऋ' अनुबन्धवाली धातुओं में उपधा को ह्रस्वादेश नहीं होता है।। ६७७ ।
[दु० वृ०]
शासोर्ऋदनुबन्धानां चोपधाया ह्रस्वो न भवति इनि चण्परे। अशशासत्, अडुढोकत्, अतुत्रौकत्। शासोरिति किम् ? आड: शास इच्छायाम् - आशीशसत्। ओणेक्रंदनुबन्धो ज्ञापनार्थ:। नित्यमपि द्विवचनं ह्रस्वत्वेन बाध्यते। तेन ‘मा भवान् अटिठत्। भ्राज़ भास एव ऋदनुबन्धो नाद्रियते। भ्राज–अबिभ्रजत्। भास् – अबीभसत्। भाष–अबीभषत्। दीप-अदीदिपत्। जीव्-अजीजिवत्। मोल-अमीमिलत्। पीड-अपीपिडत् । कण्-अचीकणत्। रण-अरीरणत्। वण-अवीवणत् । भण्–अबीभणत्। श्रण-अशिश्रणत्। हेठ–अजीहिठत्। लुल-अल्लुपत्। भ्राजनं भ्राजस्तमचीकरत्-अबभ्राजत्। समानलापत्वात् सन्वद्भावो न स्यात्, तेन भ्राजादीनां वेति न वक्तव्यम्।। ६७७ ।
[दु० टी०]
न शा० । पूर्वेण प्राप्तस्य प्रतिषेधः । शासोरित्यादि। उदनुबन्धग्रहणं 'शासु अनुशिष्टौ' (२।३९) इत्यस्य ग्रहणार्थम्। 'आङ: शास इच्छायाम्' (२। ४६) इत्यस्य मा भूत्। शासोझदनुबन्धत्वं क्रियतां तत ऋदनुबन्धत्वेनापि सिद्धम्। अशशासदिति। नैवम्, "उदनुबन्धपूक्लिशां क्ति" (४।६।८४) इति वेटप्रतिपत्त्यर्थम् । उभे क्रियेताम्। 'उ शासृ अनुशिष्टौ' इति, यथा 'उ तृदिर्' (६।९) इति। क्लिष्टपाठोऽक्षराधिक्यादपि गरीयान् ।