________________
१२
क्र०सं० प्रयोजनम् धातुस्वरूपपरिग्रहार्थम्
३९.
४०.
निःसन्देहार्थम्
४१.
नित्यार्थम्
४२.
नियमार्थम्
४३.
निरासार्थम्
४४.
४५.
४६.
४७.
४८.
४९.
५०.
५१.
५२.
५३.
५४.
५५.
५६.
निर्देशसुखार्थम्
प्रतिषेधार्थम्
प्रयोगनिषेधार्थम्
बालव्युत्पत्त्यर्थम्
बोधगौरवनिरासार्थम्
मन्दमतिबोधनार्थम्
यथासङ्ख्यविघातार्थम्
योगविभागार्थम्
लाघवार्थम्
लिङ्गार्थम्
लोपार्थम्
विभाषानिवृत्त्यर्थम्
विशेषणार्थम्
कातन्त्रव्याकरणम्
संख्या क्र०सं० प्रयोजनम्
१
३
Ն
Ն
६०.
१
६१. प्रकृतिनियमनिरासार्थम्
३ ६२. प्रतिपत्तिगौरवनिरासार्थम्
२
६३. प्रतिपत्त्यर्थम्
६४. व्युत्पत्त्यर्थम्
६५.
शङ्कानिरासार्थम्
६६. सम्भवदर्शनार्थम्
१
१२
१
२
५
२
५७.
५८.
५९.
१
२
विशेषप्रतिपत्त्यर्थम्
वैचित्र्यार्थम्
व्यक्त्यवधारणार्थम्
पूर्वपक्षार्थम्
६७. सामान्यार्थम्
६८.
६९.
७०.
७१.
७२.
संख्या
४
९
१
४
८
२
२
सार्वधातुकप्रतिपत्त्यर्थम्
सुखप्रतिपत्त्यर्थम् .
सुखार्थम् , सुखोच्चारणार्थम् ८४
स्थानिवद्भावार्थम्
१
स्पष्टार्थम्
४६
स्वरूपपरिग्रहार्थम्
१
६७ + ३५ + ५८ + १७३ = ३३३
प्रथमे परिशिष्टं शर्ववर्मप्रणीतानां ८५५ सूत्राणां ग्रन्थक्रमेण पाठो वर्तते । द्वितीये परिशिष्टं पञ्चपञ्चाशदधिकाष्टशतमितानां (८५५) सूत्राणां समीक्षात्मकं विवरणमेकत्र संगृहीतम्। आचार्यशर्ववर्मप्रणीतस्य प्रत्येकं सूत्रस्य समीक्षा मया यथास्थानं सामान्यतः पाणिनीयसूत्रेण सह प्रस्तुता, तत्र उत्कर्षापकर्ष - गौरवलाघव - सरलतादुरूहता - अन्वर्थताकृत्रिमता साम्यादिभेदेनोभयत्रान्तरं प्रदर्शितम् । सा एकस्मिन् परिशिष्टे सकलिता पाठकानां गवेषणापराणां जिज्ञासुजनानां च सौविध्याय । कातन्त्रपाणिनीययो रचनाप्रक्रियाविधानादिदृशा ४३९ सूत्रेषु साम्यमवलोक्यते, पाणिनीयापेक्षया कातन्त्रीयेषु २७१ मृत्रेषु लाघवम् . एकविंशतिसूत्रेषु