________________
संख्या
|| *
*
२२.
भूमिका प्रकृतिनियमनिरासार्थम् - १ (१७९) । ६२. प्रतिपत्तिगौरवनिरासार्थम् - ८ (१८७) । ६३. प्रतिपत्त्यर्थम् – ५ (१९२)। ६४. व्युत्पत्त्यर्थम् - २ (१९४) । ६५. शङ्कानिरासार्थम् - २ (१९६) । ६६. सम्भवदर्शनार्थम् - २ (१९८) । ६७. सामान्यार्थम् - २ (२००)। ६८. सार्वधातुकप्रतिपत्त्यर्थम् - १ (२०१) । ६९. सुखप्रतिपत्त्यर्थम् - सुखार्थम् - सुखोच्चारणार्थम् – ८४ (२८५) । ७०. स्थानिवद्भावार्थम् - १ (२८६)। ७१. स्पष्टार्थम् - ४६ (३३२) । ७२. स्वरूपपरिग्रहार्थम् - १ (३३३)।
एषां संग्रहः सारण्यां द्रष्टव्यः - क्र०सं० प्रयोजनम् संख्या क्र०सं० प्रयोजनम् । अगुणार्थम्
२ २०. उपचारार्थम् अनन्यार्थम्
उपदेशार्थम् अनित्यार्थम्
उपधात्वप्रतिपत्त्यर्थम् अनिर्दिष्टार्थम्
२३. उपलक्षणार्थम् अनुक्तसमुच्चयार्थम्
उपसर्गानुवर्तनार्थम् अनुषङ्गार्थम्
कार्यार्थम् अनुस्वारोपलक्षणार्थम्
कार्यित्वप्रतिपत्त्यर्थम् अन्त्यार्थम्
गणार्थम् अभिधानार्थम्
१ २८. गत्यर्थम् अभिन्नबुद्ध्यर्थम्
गुणार्थम् अभ्यासाधिकारनिवृत्त्यर्थम् १ ग्रहणार्थम् असन्देहार्थम्
चरितार्थम् अवयवार्थम्
चेक्रीयितलुगन्तार्थम् आगमार्थम्
चेक्रीयितलुनिवृत्त्यर्थम् आशङ्कार्थम्
जात्यर्थम् इङो निवृत्त्यर्थम्
ज्ञापनार्थम् इन्सामान्यार्थम्
तदन्तविधिनिरासार्थम् उच्चारणार्थम् २२ ३७. तात्पर्यार्थम् । उत्तरार्थम्
१९ |३८. तिग्निर्देशार्थम्
;
2
.
.
.
+
2