________________
कातन्त्रव्याकरणम्
२६. [कार्यित्वप्रतिपत्त्यर्थम् - १] ७७. सहग्रहणं स्वरस्यापि कार्यित्वप्रतिपत्त्यर्थम् (दु०टी० ३।४।१) । २७. [गणार्थम् - ३] ७८. अन्तग्रहणं गणपठितार्थम् (दु० टी० ३।५।४२) । ७९. बहुवचनं गणार्थम् (दु०७० ३।६।४५) । ८०. गणपाठशुद्ध्यर्थमिदमाह (दु०टी० ३।८।२४) । २८. [गत्यर्थम् - १] ८१. पुनस्तग्रहणं गत्यर्थम् (दु०३० ३।६।२७) । २९. [गुणार्थम् -८]
८२. दु०टी० (३।४।४)। ८३. दु०वृ० (३।४।२७) । ८४. दु०टी० (३।४।५१)। ८५. दु०वृ० (३।४।६१) । ८६. दु०टी० (३।५।७) । ८७. दु०टी०, वि०प० (३।५।८) । ८८. दु०टी० (३।६।१३) । ८९. दु०वृ० (३।६।१७) ।
३०. [ग्रहणार्थम् - १] ९०. उदनुबन्धग्रहणं 'शासु अनुशिष्टौ' इत्यस्य ग्रहणार्थम् (दु०टी० ३।५।४५) ।
३१. चरितार्थम् - १ (९१), ३२. चेक्रीयितलुगन्तार्थ:- १ (९२), ३३. चेक्रीयितलुनिवृत्त्यर्थः-१ (९३), ३४. जात्यर्थम् - १ (९४), ३५. ज्ञापनार्थम् - ४ (९५-९८), ३६. तदन्तविधिनिरासार्थम् - २ (९९-१००), ३७. तात्पर्यार्थम् - १ (१०१), ३८. तिग्निर्देशार्थम् - १ (१०२), ३९. धातुस्वरूपपरिग्रहार्थम् - १ (१०३), ४०. निःसन्देहार्थम् - ३ (१०४-१०६), ४१. नित्यार्थम् - ५ (१०७१११), ४२. नियमार्थम् - ९ (११२-१२०), ४३. निरासार्थम् - १ (१२१)। ४४. निर्देशसुखार्थम् - ३ (१२२-१२४) । ४५. प्रतिषेधार्थम् - २ (१२५-१२६)। ४६. प्रयोगनिषेधार्थम् - ५ (१२७-३१) । ४७. बालव्युत्पत्त्यर्थम् - १ (१३२) । ४८. बोधगौरवनिरासार्थम् - १ (१३३)। ४९. मन्दमतिबोधनार्थम् - १२ (१४५) । ५०. यथासङ्ख्यविघातार्थम् - १ (१४६) । ५१. योगविभागार्थम् - २ (१४८) । ५२. लाघवार्थम् - ५ (१५३) । ५३. लिङ्गार्थम् - २ (१५५) । ५४. लोपार्थम् - २ (१५७) । ५५. विभाषानिवृत्त्यर्थम् - १ (१५८) । ५६. विशेषणार्थम् - २ (१६०)। ५७. विशेषप्रतिप्रत्त्यर्थम् - ४ (१६४) । ५८. वैचित्र्यार्थम् - ९ (१७३) । ५९. व्यक्त्यवधारणार्थम् - १ (१७४) । ६०. पूर्वपक्षार्थम् - ४ (१७८) । ६१.