________________
१९८
कातन्त्रव्याकरणम्
[विशेष वचन ]
१. आगमग्रहणं सुखार्थम् (दु० टी०) ।
[रूपसिद्धि]
१. मुञ्चति । मुच्लृ + अन् + ति 'मुच्लृ मोक्षणे' (५। ७) धातु से वर्तमानासंज्ञक परस्मैपद - प्रथमपुरुष 'ति' प्रत्यय, "अन् विकरण: कर्तरि " ( ३।२।३२ ) से 'अन्' विकरण, 'न्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'मुच्' धातुघटित उकार के बाद नकारागम, “मनोरनुस्वारो घुटि" (२०४१४४ ) से नकार को अनुस्वार तथा "वर्गे वर्गान्तः” (२।४।४५) से उसको चवर्गीय पञ्चम वर्ण 'व्' आदेश ।
२. लुम्पति । लुप् + अन् + ति । 'लुप्लु छेदने' (५। ८) धातु से वर्तमानासंज्ञक परस्मैपद – प्रथमपुरुष – एकवचन 'ति' प्रत्यय, अन् विकरण, नकारागम, अनुस्वार तथा वर्गीय पञ्चम वर्ण आदेश ।। ६६२ ।
६६३. मस्जिनशोधुटि [३। ५। ३१]
[सूत्रार्थ]
धुट्संज्ञक वर्णों के परे रहते 'मस्ज्-नश्' धातुघटित अन्तिम स्वर के बाद नकारागम होता है ।। ६६३ ।
[दु० वृ०]
मस्जिनशो: स्वरात् परो नकारागमो भवति धुटि परे । मङ्क्ता, मङ्क्ष्यति । नंष्टा, नङ्क्ष्यति ।। ६६३ । [दु० टी० ]
मस्जि०। मङ्क्तेति। ‘“व्रश्चिमस्जोर्धुटि" (३।६।३५) इत्यन्नलोपे “चवर्गस्य किरसवर्णे” (३।६।५५) इति कित्वम् । 'मग्न:, मग्नवान्' इति प्रागन्तरङ्गत्वान्नकारागमेऽन्तरङ्गत्वाच्चान्त्यलोपे सति पश्चादनुषङ्गलोपस्ततो गत्वम्। "ल्वाद्योदनुबन्धाच्च" (४। ६ । १०४) इति निष्ठातकारस्य नकार: ।। ६६३।
[वि० प० ]
मस्जि०। ‘मङ्क्ता, मङ्क्ष्यति' इत्यन्तरङ्गत्वान्नकारागमे ततः ‘“धुटां तृतीयः’” (२।३।६०) इति सकारस्य दकारः । " तवर्गश्चटवर्गयोगे चटवर्गौ” (२४ । ४६) इति कृते “वृश्चिमस्जोर्धुटि” (३ । ६ । ३५) इत्यन्तलोपे, “चवर्गस्य किरसवर्णे” (३ । ६ । ५५) इति ककारेऽनुस्वारस्य वर्गे वर्गान्तत्वे च रूपमिदम्। 'नंष्टा, नंक्ष्यति' इत्यन्तरङ्गत्वान्नकारागमः “छशोश्च” (३ । ६ । ६०) इति षत्वे सति एकत्र षाट्टवर्गत्वम्, अन्यत्र " षढोः कः से" (३ । ८ । ४) इति कत्वम् ।। ६६३।
[समीक्षा]
'मङ्क्ता, मङ्क्ष्यति' आदि शब्दरूपों के सिद्ध्यर्थं दोनों ही व्याकरणों में