________________
१३८
कातन्त्रव्याकरणम्
२७९) इति, तस्य बोधने प्रयोग:, स केन निवार्यते, तेन चाबोधने इति विशेषणेनेति वक्तव्यम् - अर्थान् प्रतीषिषतीति प्रयोगसिद्धौ चरितार्थस्य धात्वन्तरनिवारणे सामर्थ्यविरहात् । अतोऽनभिधानमेव युक्तम्, तथा प्रतीतेः । न हि जिगमिषतीत्युक्ते बोधनमभिधीयते । यदि चानभिधानं ब्रूयात्, तदा अत्रापि समानमित्याह - गम्लृ बोधने इत्यादि । अयमपीति । इण्धातुरपि सनि बोधने नात्राभिधीयते, तत् कथं बोधने गमिरादेशः प्राप्नोतीति पर्यनुयोगो नास्माकमित्यर्थः। अर्थान् प्रतीषिषतीत्ययं पुनर्भेण: प्रयोग:, किन्तर्हि अन्यस्यैवेत्याहअर्थानित्यादि। तथा इणिकोरप्यबोधने कारिते गमिरादेशो न वक्तव्यः । यदाह " णौ गमिरबोधने" (अ० २ । ४ । ४६ ) इति दर्शयति – गमयतीत्यादि । आदेशविधानाभावात् परस्य प्रत्युदाहरणमिह न्यायसिद्धमिति दर्शयन्नाह - अर्थानित्यादि । इणिकोरिह कारिते वृद्धिः। किञ्च बांधनेऽपि गमिरिह दृश्यते । यथा अर्थान् गमयन्ति शब्दा इति नास्ति व्यावृत्ति: (परमत ) ।। ६२५ । [बि० टी० ]
सनीणिडो० । ननु “इणो गमिरबोधने" (अ० २ । ४ । ४६) इति परः, अबोधने इणो गमिरादेशो भवति । भवन्मते कथमित्याह गम् बोधने इति । तथायमपीति । अयमिण्धातुरित्यर्थः। ननु इण्धातोः सन् विधीयते इत्युक्तम्, तदा कथम् अर्थान् प्रतीषिषति ? सत्यम्। 'इट् इ गतौ' ( १ । १०२ ) इति । तर्हि अर्थभेद इत्याह धनेऽपीति । आदादिके अन्विधानाभावात् कथमुक्तम्।। ६२५।
[समीक्षा]
'एतुमिच्छति' इस अर्थ में 'इण्' धातु से 'जिगमिषति' इत्यादि तथा 'अध्येतुमिच्छति' इस अर्थ में 'इङ्' धातु से 'अधिजिगांसते' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'इण् – इङ्' धातुओं के स्थान में 'गमि' आदेश की अपेक्षा होती है, इसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि के दो सूत्र हैं- "सनि च, इङश्च" (अ० २ । ४ । ४७–४८)। “णौ गमिरबोधने" (अ० २ । ४ । ४६ ) से पाणिनि ने जो 'अबोधन' अर्थ में इण् धातु को 'गमि' आदेश करके 'गमयति' आदि शब्द सिद्ध किए हैं, उस पर कातन्त्रव्याख्याकारों का वक्तव्य है कि 'गम्यतेऽर्थ:, गमयन्ति शब्दाः अर्थान्' आदि वचनों में बोधन अर्थ उपलब्ध होता है और तदर्थक प्रयोग 'गम्लृ गतौ' धातु से ही सिद्ध हो जाते हैं। अत: उस प्रकार के सूत्र बनाने की कोई आवश्यकता नहीं है"इणिकोरबोधने कारिते गमिरादेशो न वक्तव्यः बोधनेऽपि दृश्यते गमि:गम्यतेऽर्थः, गमयन्त्यर्थान् शब्दाः इति" (दु० टी०) । " ननु इणो गमिरबोधने इति परः, अबोधने इणो गमिरादेशो भवति । भवन्मते कथमित्याह - गम्लृ बोधने इति " (बि० टी० ) ।
[विशेष वचन ]
१. इट् इ गतौ बोधनेऽपि दृश्यते - गमयति, गमिनैव सिद्धम् (दु० वृ० ) ।