________________
१३०
कातन्त्रव्याकरणम्
'वा परोक्षायाम्' इति वचनं न विधेयं स्याद् धात्वन्तरप्रयोगसिद्धेः। पूर्व तु वचनम् अदे: प्रयोगनिवृत्त्यर्थ कर्तव्यम्। नैवम्, तथापि घसेर्धात्वन्तरस्यासार्वधातुकप्रयोगाभावज्ञापनार्थ ‘वा परोक्षायाम्' इति कर्तव्यमेव। अथाभिधानात् तन्निवृत्तिर्भविष्यतीति प्रतिपत्तिगौरवं स्यात् ।। ६१९।
[वि० प०]
वा परो० । जक्षतुरिति। “गमहन्” (३।६।४३) इत्यादिनोएधालोपः। घकारस्याघोष प्रथमे “शासिवसिघसीनां च" (३।८।२७) इति षत्वम्। ननु किमर्थमिदं "स्रदिघसां मरक्” (४।४।४०) इति वचनात् सौत्रो घसिरस्ति। तत: पक्षे तेनैव सिद्धमित्याह - घस्ल अदने इत्यादि। मरग्विषय इति। मरग्विषयोऽस्येति समासेनावधारणं गम्यते, न पनरत्र प्रयोगोऽस्तीति। तेनासार्वधातुके नास्य प्रयोगो भवति तत्पनरत एव वचनादवसीयते। अन्यथा धातुद्वयेन रूपद्वयस्य सिद्धत्वात् किमनेनेति। यदि पुनः कृत्प्रत्ययमनपेक्ष्य एतदवधारणमुच्यते तदा चोद्यमेव नास्तीति।। ६१९।
[समीक्षा
यह ज्ञातव्य है कि पाणिनि ने 'घस्ल अदने' (पा० धा० पा० १।४५९) स्वतन्त्र भी धातु पढ़ी है, उससे भी लिट् लकार में 'जघास, जक्षतुः' आदि शब्दरूप सिद्ध होते हैं। यहाँ 'अद्' धातु को 'घस्ल' आदेश करके भी उक्त रूप बनाए गए हैं। पाणिनि का सूत्र है – “लिट्यन्यतरस्याम्'' (२।४।७०)। कातन्त्रकार ने धातुपाठ में 'घस्लु' धातु नहीं पढ़ी है, व्याख्याकारों के अनुसार वह सौत्र धातु है, केवल 'मरक्' प्रत्ययान्त शब्दरूप ‘घस्मरः' बनाने के लिए- "स्रदिघसां मरक्' (४।४।४०)। पाणिनीय लिट् लकार के लिए कातन्त्रकार ने ‘परोक्षा विभक्ति' का प्रयोग किया है।
[विशेष वचन] १. घस्ल अदने, सौत्रोऽयं धातु षायां मरगविषय एव (दु० वृ०)। २. अथाभिधानात् तन्निवृत्तिर्भविष्यतीति प्रतिपत्तिगौरवं स्यात् (दु० टी०)। ३. 'स्रदिघसां मरक्' इति वचनात् सौत्रो घसिरस्ति (वि० प०)। [रूपसिद्धि]
१. जघास। अद् + परोक्षा–अट्। 'अद भक्षणे' (२ । १) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद-प्रथमपुरुष-एकवचन 'अट्' प्रत्यय, 'ट' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से ‘घस्लु' आदेश, ‘घस्' को द्विवचन, अभ्याससंज्ञा, आदिव्यञ्जनशेष, घ् को ग्, "कवर्गस्य चवर्ग:' (३। ३। १३) से ग को ज् तथा “अस्योपधाया दीर्घा वृद्धि मिनामिनिचट्स' (३।६। ५) से उपधा अकार को दीर्घादेश।
'घस्लु' आदेश के अभाव में 'आद' रूप बनेगा।
२. जक्षतुः। अद् + परोक्षा-अतुस्। 'अट् भक्षणे' (२ । १) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय, प्रकृत सूत्र से अट् को 'घस्ल' आदेश, द्विर्वचन, अभ्याससंज्ञा, आदि