________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
व्यञ्जन का शेष, घ् को ग्, ग् को ज्, “गमहनजनखनघसामुपधायाः स्वरादावनण्यगुणे” (३।६।४३) से उपधा अकार का लोप, "अघोषेष्वशिटां प्रथमः " ( ३।८।९) संघ को क्, ‘शासिवसिघसीनां च " (३।८।२७) से सकार को षकार तथा सकार को विसर्गादेश।। ६१९।
६२०. वेञश्च वयि: [३ २४ २८० ]
[ सूत्रार्थ ]
परोक्षाविभक्तिसंज्ञक प्रत्यय के परे रहते 'वेञ्' धातु को 'वयि' आदेश विकल्प से होता है।। ६२० । [दु० वृ०]
वेञो धातोः परोक्षायां परतो वयिरादेशो भवति वा । उवाय, ऊयतुः, ऊयुः । ववो, ववतु:, ववुः । इकारः स्वरूपग्राहकः ।। ६२० ।
[दु० टी० ]
वेञः । इकारः स्वरूपग्राहक इति । तत्र ग्रहादिभिः परस्मैपदिभिः साहचर्यादात्मनेपदिनः 'अय वय गतौ' (१।४०६ ) इत्यस्य ग्रहणमुक्तम्, वेत्र उभयपदित्वात् परस्मैपदित्वं रूढिविषयमिति भावः। नायमिकार उच्चारणार्थः, किन्तर्हि अनुबन्धः कथमिदनुबन्धत्वादनुषङ्गो न स्यात् । यद्येवं सानुषङ्गमेव कथमिदनुबन्धत्वादनुषो न स्यात् । यद्येवं सानुषङ्गमेव विदध्याद् इति अन्यार्थत्वाच्च इकारानुबन्धो ह्यनुषङ्गार्थ एव चरितार्थो गृह्यते तत्रेति ।। ६२० ।
[वि० प० ]
वेञश्च। इकारः स्वरूपग्राहक इति तेन ग्रह्यादिसूत्रेऽस्यैव ग्रहणं न पुनः 'अय वय' इत्यादेरित्यर्थः ।। ६२० ।
[समीक्षा]
१३१
'वेञ्’ धातु से परीक्षाविभक्ति में 'उवाय, ऊयतुः' इत्यादि शब्दरूपों के सिद्ध्यर्थं 'वय्' आदेश अपेक्षित होता है। इसका विधान दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र हैं “वेञ वयि:” (अ०२ । ८ । ४१) । 'वयि' आदेश में इकारानुबन्ध स्वरूपग्रहण के लिए है।
—
[विशेष वचन ]
१. इकारः स्वरूपग्राहक: (दु० वृ०: दु० टी० ) । २. तत्र ग्रहादिभिः
.. परस्मैपदित्वमिति रूढिप्रियमिति भावः । नायमिकार
उच्चारणार्थ : (दु० टी० ) ।
[रूपसिद्धि]
उवाय । वेञ् + परीक्षा- अट्। 'वेञ् तन्तुमन्ताने' (१।६११ ) धातु से परीक्षा