________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
१०५ चित्तविकारे कारिते वचनं स्पष्टार्थम्। दोषं करोतीति इन्। एवं विवक्षायां पुरुषं दोषयतीत्यपि भवितव्यमेव।। ६०३।
[समीक्षा]
'दूषयति, दूषयन्ति' आदि प्रयोगों के साधनार्थ 'दोष' की उपधा में विद्यमान ओकार को ऊकारादेश की अपेक्षा होती है। इसे दोनों ही आचार्यों ने विहित किया है। पाणिनि का सूत्र है – “दोषो णौ'' (अ० ६।४।९०)। कातन्त्रकार ने 'कारित' संज्ञापूर्वक निर्देश के होने से इसे अनित्य माना है, इसके फलस्वरूप 'चित्तविकार-अर्थ' में ऊकारादेश वैकल्पिक प्रवृत्त होता है। पाणिनि ने "वा चित्तविरागे'' (अ०६४।९१) सूत्र स्वतन्त्ररूप में बनाया है।
[विशेष वचन १. कारित इति संज्ञापूर्वकत्वाद् ‘वा चित्तविकारे' (दु० वृ०)।
२. 'वा चित्ते' इत्युक्तेऽपि चित्तविषयस्य चित्तकर्तृकस्येति प्रतीयते। यद् वृत्तौ विकारग्रहणं तत् सुखार्थम् (दु० टी०)।
[रूपसिद्धि]
१. दूषयति। दुष् + इन् + अन् + ति। 'दुष वैकृत्ये' (३। २८) धातु से “इन् कारितं धात्वर्थे" (३।२। ९) से इन् प्रत्यय, “नामिनश्चोपधाया:” (३। ५। २) से उपधासंज्ञक उकार को गण ओकार प्राप्त होता है, इसे बाधकर प्रकृत सूत्र से उकार को ऊकार, धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय, अन् विकरण, “नाम्यन्तयोर्धातुविकरणयोर्गुणः" (३। ५ । १) से इन्प्रत्ययघटित इकार को गुण तथा ए को अयादेश।। ६०३।
६०४. मानुबन्धानां ह्रस्वः [३।४।६४] [सूत्रार्थ]
घटादिगणपठित धातुएँ मानुबन्ध मानी जाती हैं, उन 'म्' अनुबन्ध वाली धातुओं की उपधा को ह्रस्व आदेश होता है कारितसंज्ञक प्रत्यय के पर में रहने पर।। ६०४।
[दु० वृ०]
घटादयो मानबन्धा अन्वाख्याताः, तेषाम्पधाया: कारिते परे ह्रस्वो भवति। घटयति, व्यथयति। 'हगे ह्रगे षगे ष्थगे संवरणे' (१५११) ह्रगयति, ह्रगयति, सगयति, स्थगयति। 'कगे नोच्यते' (१ । ५१२)। अस्यायमर्थः इति नोच्यते। कगयति। 'चन च' (१ । ५१७), 'वनु च नोच्यते' (१ । ५१८), 'चन च हिंसार्थ:', वनु च कगेवत्। चनयति, वनयति। ‘स्मृ आध्याने' (१। ५२१), स्मरयति चिन्तायाम्। अन्यत्र न भवति - विस्मारयति। जनीजष्क्नसुरन्जोऽमन्ताश्च। 'जनी प्रादुर्भाव' (१।५३१), जनयति। जप-जरयति। ‘क्नस हरणदीप्त्योः ' (३६) – क्नसयति। 'रन्ज रागे' (१५३१) - रजयति मृगान्। रन्जेमंगरमणेऽनुषगलोपः। अमन्ताश्च-रमयति, श्रमयति, भ्रमयति।