________________
कातन्त्रव्याकरणम्
१०४
३. 'गोहेरुदोत:' इति सिद्धे उपधाग्रहणमुत्तरार्थ क्रियमाणमिहापि सुखप्रतिपत्त्यर्थ भवति (टु० टी०; वि० प०)।
[रूपसिद्धि]
१. गूहयति। गुह + इन् + अन् + वर्तमाना-ति। ‘गुहू संवरणे' (१ । ५९५) धातु से “धातोश्च हेतौ'' (३। २ । १०) सूत्र द्वारा इन् प्रत्यय, "नामिनश्चोपधायाः'' (३। ५ । २) से उपधागुण, ‘गोहि' की “ते धातवः' (३। २ । १६) से धातुसंज्ञा, वर्तमानासंज्ञक प्रथमपुरुष एकवचन 'ति' प्रत्यय, “अन् विकरण: कर्तरि” (३।२।३२) से 'अन्' विकरण, प्रकृत सूत्र से ओकार को ऊकार, “अनि च विकरणे'' (३।५।३) से इकार को गुण तथा एकार को अयादेश।
२. गृहिता। गुह् + इट् + ता। ‘गुहू संवरणे' (१५९५) धातु से श्वस्तनीसंज्ञक प्रथमपुरुष-एकवचन 'ता' प्रत्यय, “स्वरतिसूतिसूयत्यूदनुबन्धात्'' (४।६।८३) से इडागम, "नामिनश्चोपधाया:' (३।५।२) से उपधासंज्ञक उकार को गुण तथा प्रकृत सूत्र से ओकार को ऊकारादेश।
३. गूहकः। गुह् + वुण् + सि। 'गुहू संवरणे' (१।५९५) धातु से कर्ता अर्थ में “वुण्तृचौ' (४।२४७) सूत्र द्वारा वुण्' प्रत्यय, गुण, "युवझामनाकान्ताः' (४६५४) से 'वु' को 'अक' आदेश, गण, प्रकृतसूत्र से ओकार को ऊकार, 'गृहक' की लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन 'सि' प्रत्यय तथा "रफसोर्विसर्जनीयः' (२।३।६३) से सकार को विसर्गादेश।। ६०२।
६०३. दुषे: कारिते [३।४।६३] [सूत्रार्थ
कारितसंज्ञक प्रत्यय के पर में होने पर 'दुष्' धातु को उपधा को ऊकारादेश होता है।। ६०३।
[दु० वृ०]
दुषेरुपधाया ऊद् भवति कारिते पर। दूषयनि। कारित इति किम् ? दोषो वर्तते। कारित इति संज्ञापूर्वकत्वाद् वा चिनविकारे-चित्तं दूषयति. चिनं दोषयति। प्रज्ञां दूषयति, प्रज्ञां दोषयति।। ६०३।
[दु० टी०]
दुषेः । गुणं बाधित्वा अत्र ऊदादेशः क्रियते, यपि तु प्रदुप्य गनः' इति गुरूपधत्वात्। दोषणं दुट्। सम्पदादित्वात् क्विप। धमाचष्टं दृषयतीति भवितव्यम् इका धातुस्वरूपग्रहणात्। 'वा चित्तविकारे' इति 'दुष वैकृत्ये' (३।२८), चिनस्य विकार वैकृत्ये इत्यर्थः। ‘वा चित्ते' इत्युक्तंऽपि चित्तविषयस्य चित्तकर्तृकस्येति प्रतीयते. यट् वृत्तौ विकारग्रहणं तत् सुखार्थम्। चित्तं दुष्यति, तदन्यो दूषयतीत्यर्थः। अन्य आह – वा