________________
१०३
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
६०२. गोहेरूदुपधायाः [३। ४। ६२] [सूत्रार्थ]
‘गुहू संवरणे' (१ ५९५) धातु में गुण हो जाने पर स्वरादि प्रत्यय के परवर्ती होने पर उपधावर्ती ह्रस्व उकार को ऊत् आदेश होता है।। ६०२।
[दु० वृ०]
गोहे: कृतगुणस्य स्वरादौ परत: उपधाया: ऊद् भवति। गूहयति, गृहिता, गृहकः। गोहे: कृतगुणस्येति किम् ? जुगुहुः। उपधाग्रहणमुत्तरार्थं च।। ६०२ ।
[दु० टी०]
गोहे:। स्वरादाविति किम् ? निगोढः, निगोढुम्, जोगुहिता, जोगुहितुम् इति “प्रत्ययलुका चानाम्" (४। १ । ४) इति गुणप्रतिषेधात्। कश्चिद् आह – गोहिग्रहणं विषयार्थम्। भावी यत्र गुणस्तत्र गुणं बाधित्वा उत्वं क्रियत इति, तन्मतेनापि गुरूपधत्वाद् गणोऽयादेशोऽपि नास्तीति। न चात्रासिद्धवभाव आद्रियते। तस्मान्नित्यं निगृह्य गतः इति भवितव्यम्। ‘गोहेरूदोतः' इति सिद्धे उपधाग्रहणमुत्तरार्थ क्रियमाणमिहापि सुखप्रतिपत्त्यर्थ भवतीत्यत आह-उपधेत्यादि।। ६०२।
[वि० प०]
गोहे:। न हि गोहरूपो धातुरस्ति 'येन इका निर्दिश्यते, तस्माद् ‘गुहू संवरणे' (१५९५) इत्यस्यैव गुणे सत्ययं निर्देश इत्याह-गोहे: कृतगुणस्येति। अथ गोहेरोदूत्' इत्यास्तां किमुपधाग्रहणेन, न ह्योकारादन्य उपधावर्णोऽस्तीत्याह – उपधेत्यादि। उत्तरार्थ क्रियमाणमिहापि सुखार्थ भवतीत्यर्थः।। ६०२।
[समीक्षा]
‘गृहयति, निगृहति, निगूहक:' आदि शब्दरूपों के सिद्धयर्थ गुणघटित रूप ‘गोह' में उपधासंज्ञक ओकार के ऊकारादेश की आवश्यकता होती है, इसका विधान दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है – “ऊदुपधाया गोह:' (अ० ६।४।८९)। व्याख्याकारों ने ‘गोहेरोदूतः, गोहेरूदोत्' ये न्यासान्तर भी बताए हैं, जिनसे उपधाग्रहण की कोई आवश्यकता नहीं रह जाती है, परन्तु वैसा न करके जो उपधाग्रहण किया गया है, उसकी सार्थकता उत्तरवर्ती सूत्र में तो होती ही है, प्रकृत सूत्र में भी उसे सुखार्थ पढ़ा गया है।
[विशेष वचन] १. उपधाग्रहणमुत्तरार्थ च (दु० वृ०)।
२. कश्चिदाह – गोहिग्रहणं विषयार्थम्, भावी यत्र गुणस्तत्र गुणं बाधित्वा उत्त्वं क्रियते इति (दु० टी०)।