________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: [दु० टी०]
दाऽस्त्योः । यथासम्भवमिति अन्वाचयशिष्टोऽयं चकार इत्यर्थः। एधीति। अन्तेरिति धिभाव: “अस्तेरादेः" (३।४। ४१) इत्याकारलोपः। अलोपश्चेत्यादि। यदि पुनरिहाभ्यासान्तस्य लोप: स्यात् तदा दास्त्योरे लोपश्चेति कुर्यात्। यस्मादभ्यास एवाकारलोप: सम्भवति नान्यत्रेत्याह – अभ्यासेत्यादि। कश्चिदाह-लोपश्चेति सानुबन्धोऽयम्, तेन सर्वस्य भवतीति, तदसत्। नात्र सानुबन्ध: संभवतीति परिभाषा आद्रियते, परत्वात् “तुह्योस्तातण्” इति कृते 'दत्तात्, धत्तात्' इति 'सकृदगतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' (का० परि० ३६) इति भवति ।। ५८९।
[वि० प०]
दास्त्यो० । एधीति। अस्तेरिति “हेर्धि:" (३। ५। ३५), "अस्तेरादेः” (३। ४। ४१) इत्याकारलोपः। ननु 'वर्णान्तस्य विधि:' (का० परि० ५) इति न्यायाद् अभ्यासान्तलोपेन भवितव्यम्, न समस्तस्येति। तदयुक्तम्। एवं हि सति 'दास्त्यारे अलोपश्च' इति सिद्धे किमभ्यासग्रहणेन। न ह्यकारमन्तरेणान्योऽभ्यासस्यान्तो भवतीत्याह -- अलोपश्चेति।। ५८९।
[समीक्षा]
'दा – धा - अस्' धातुओं से सिद्ध होने वाले ‘देहि, धेहि, एधि' शब्दों में एकारादेश करने की आवश्यकता होती है, इसका विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ध्वसोरेद्धावभ्यासलापेश्च' (अ०६।४।११९)। यह ज्ञातव्य है कि पाणिनि ने “दाधा घ्वदाप्' (अ० १११। २०) से जिन दा - धा' धातुओं की 'घु' संज्ञा की है, कातन्त्रकार ने तदर्थ 'दा' संज्ञा का व्यवहार किया है- "अदाब् दाधौ दा" (३।१।८)। इसलिए पाणिनि ने 'घु' शब्द का तथा कातन्त्रकार ने 'दा' शब्द का उक्त सूत्रों में प्रयोग किया
[विशेष वचन १. अलोपश्चेति सिद्धे अभ्यासग्रहणं समस्तलोपार्थम् (दु० वृ०)। २. अन्वाचयशिष्टोऽयं चकार इत्यर्थः (दु० टी०)। [रूपसिद्धि]
१. देहि। दा + अन्लुक् + हि। 'ड् दाञ् दाने' (२।८४) धातु से पञ्चमीविभक्तिसंज्ञक मध्यमपुरुष – एकवचन हि' प्रत्यय, अन् विकरण, उसका लुक्, द्वित्त्व आदि तथा प्रकृत सूत्र द्वारा आकार को एकार – अभ्यासलोप।
२. धेहि। धा + अन्लुक् + हि। 'डु धाञ् धारणपोषणयोः' (२। ८५) धातु से पञ्चमीसंज्ञक 'हि' प्रत्यय, अन् विकरण, उसका लुक्, द्वित्व आदि तथा प्रकृत सूत्र द्वारा आकार को एकार - अभ्यासलोप।
३. एधि। अस् + अन्-लुक् + हि-धि। 'अस् भुवि' (२।२८) धातु से 'हि' प्रत्यय, अन्– विकरण, उसका लुक्, “अस्तेः'' (३।५।३६) से 'हि' को 'धि', प्रकृत सूत्र से अकार को एकार तथा "अस्तेरादे:' (३।४।४१) से अकारलोप।। ५८९।