________________
४८
कातन्त्रव्याकरणम्
अथर्ववेदप्रातिशाख्य – गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः
(१।१।११)। अक्तन्त्र - उपसर्गस्य धातावेकाक्षरे नामभूते इति (५।२।६) । नाट्यशास्त्र - एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा ।
विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ता: प्रोक्ताः ।। (१४।३०) । अर्वाचीन ग्रन्थों में धातुसंज्ञा का प्रयोग - जैनेन्द्रव्याकरण- भूवादयो धुः (१।२।१) । शाकटायनव्याकरण - क्रियार्थो धातुः (१।१।२२) । हैमशब्दानुशासन - क्रियार्थो धातुः (३।३।३)। मुग्धबोधव्याकरण- भ्वादिधुः (सू० ११)। शब्दशक्तिप्रकाशिका- निरुक्ता प्रकृतिदे॒धा नामधातु-प्रभेदतः ।
यो यत्स्वार्थस्योत्तरस्थ-तृजर्थे बोधनक्षमः || स तादृशार्थकः शब्दो धातुस्त्रिविध ईरितः । यः सुबर्थे निजार्थस्य स्वार्थे कृच्चिन्तनं विना ।। यादृशस्यान्वयाहेतुः स वा धातुस्तदर्थकः । मूलधातुर्गणोक्तोऽसौ सौत्रः सूत्रैकदर्शितः ।। योगलभ्यार्थको धातुः प्रत्ययान्तः प्रकीर्तितः ।
(का० १४, ५६, ५७, ५८)। नारदपुराण - भूवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तथैव च ।।
फलव्यापारयोर्धातुः । ...... भूवाद्या धातवो ज्ञेयाः परस्मैपदिनः स्मृताः ।।
(५२।२१, ८८; ५३।१९)। अग्निपुराण- भूवाद्या धातवः स्मृताः (३५७।७)।
लोक में धातु - शब्द का व्यवहार सुवर्णादि तथा रस-रक्तादि के लिए भी होता है । ऐसी मान्यता है कि आयुर्वेदसम्मत रस-रक्त-मांस-मेदस्-अस्थि-मज्जा तथा शुक्र धातुओं के विना जैसे शरीर की स्थिति नहीं हो सकती, वैसे ही शाब्दिकाचार्यसम्मत धातुओं के विना समस्त वाङ्मय प्रतिष्ठित नहीं हो सकता । विशेषतः