________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः यौगिक शब्दावली तो धातुओं से ही व्याप्त मानी जाती है। रूढ शब्दों की भी यथाकथंचित् व्युत्पत्ति के लिए धातुओं की कल्पना करनी ही पड़ती है |
यत्किञ्चिद् वाङ्मयं लोके सान्वयं सम्प्रतीयते। तत् सर्वं धातुभिर्व्याप्तं शरीरमिव धातुभिः॥
(जै० व्या०, द्वि० अ०, पृ० १४९)। नन्दिकेश्वरकाशिका की उपमन्युकृत तत्त्वविमर्शिनी टीका के अनुसार ऐन्द्र व्याकरण में सभी धातुएँ अनुबन्धविशिष्ट थीं -
"तथा चोक्तमिन्द्रेण - अन्त्यवर्णसमुद्भूता धातवः परिकीर्तिताः" (का० २)। [विशेष वचन]
१. क्रियते इति क्रिया साध्यमुच्यते, सा च पूर्वापरीभूतावयवैव (दु० वृ०; दु० टी०)।
२. इह हि साधनायत्तोदयं सर्वम्, अतस्तदथीनतया सिद्धमपि क्रियात्वेनावभासते, क्रियाकारकव्यवहृतेर्बुद्धयवस्थानिबन्धनात् (दु० वृ०)।
३. क्रियाभावः । क्रियां भावयतीति प्राप्ये कर्मण्यण, हेतुविवक्षायामिन् । ..... क्रियते इति क्रिया, “कृञः श च" इति कर्मणि शप्रत्ययः (दु० टी०)।
४. यथोक्तं सदकारणवन्नित्यम् (दु० टी०)।
५. तथा चाह - महाविषयत्वात् सर्वेऽपि धातवो भुवोऽर्थमभिदधतीति (दु० टी०)।
६. दृश्यविकल्प्यावर्थावकीकृत्य व्यवहारप्रवृत्तिरिति (दु० टी०; वि० प०)। ७. सद्वादे तु कारणमेव कार्यरूपेण परिणमते इति युक्तम् (दु० टी०)। ८. अन्य एव हि क्रियार्थोऽन्य एव हि तप्रतिरूपक इति (दु० टी०)। ९. अनेकार्थाश्च धातवो भवन्ति (दु० टी०)। १०. धातुरिति महतीयं संज्ञा पूर्वाचार्याणां तदभ्युपगतार्था (दु० टी०)।
११. अस्तिरयं भवत्यर्थः, भवतिश्च सत्तार्थः, सत्ता च नित्या, नित्यस्य चाक्रमरूपत्वात् पौर्वापर्यं नास्तीति (वि० प०)।
१२. बौद्धमते सामान्यं नास्ति, किन्तु ज्ञानाकार एव शब्दार्थ इति (क० च०)।
१३. दृश्यो ज्ञानाकारः पारमार्थिकः विकल्पितो वासनाकल्पितो बाह्यस्वरूप इत्यर्थः । सांख्यमतमाह- सत्कार्येत्यादि । ते हि 'नासदुत्पद्यते, सन्न विनश्यति' इत्याहुः (क० च०)।