________________
तृतीये आख्याताध्यायें प्रथमः परस्मैपादः
उसी प्रकार के शब्दों की धातुसंज्ञा यहाँ भी अभीष्ट है । यतः पूर्वाचार्यों ने क्रियावचन वाले शब्दों की ही धातुसंज्ञा की थी, अतः यहाँ पर भी सत्तारूप क्रिया अर्थ को ही कहने वाले 'भू' की तथा गति - गन्धनरूप क्रियार्थक 'वा' की धातुसंज्ञा होगी, पृथ्वीवाचक भू की तथा विकल्पार्थक वा की धातुसंज्ञा नहीं होगी - " लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कर्तव्यायां महत्याः पूर्वाचार्य - संज्ञायाः यदाश्रयणं तस्यैतत् प्रयोजनम् - यथाविधानां ते धातुसंज्ञां कृतवन्तस्तथाविधानामेवैषा संज्ञा यथा स्यादिति । ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तस्तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञां विधीयते । तेन 'या-वा-दिव्' इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः " (का० न्या० १।३।१)।
-
I
-
धातु उसे कहते हैं जो विविध अर्थों को धारण करे - दधाति विविधान् अर्थान् यः स धातुः । इसीलिए धातुएँ अनेकार्थक होती हैं। धातुसूत्रों में प्रधान अर्थ का ही प्रायः पाठ किया जाता है । क्षीरतरङ्गिणीकार मैत्रेयरक्षित ने कहा हैक्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुसर्तव्या अनेकार्था हि धातवः' ॥
(क्षी० त०, चु० ३९२) । आर्चाय चन्द्रगोमी ने अपने चान्द्रधातुपाठ के अन्त में भी यह वचन उद्धृत किया है ।
१.
४७
पूर्वाचार्यों द्वारा धातुसंज्ञा का प्रयोग -
को
गोपथब्राह्मण – ओङ्कारं पृच्छामः - को धातुः, किं प्रातिपदिकम् । धातुरित्यापृर्धातुरवतिमप्येके (१।१।२४, २६ ) । काशकृत्स्नधातुव्याख्यान - धातौ साधने दिशि पुरुषे चिति तदाख्यातम् । धातुभ्यः स्युः क्विबादय: ( सू० १ सू० ४५ ) ।
"
॥
बृहद्देवता - लिङ्गं धातुं विभक्तिं च संनमेत् तत्र तत्र च यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ॥ धातुजं
*****
धातुजाज्जातम् ।। (२।१०१, १०२, १०४) ।
बर्था अपि धातवो भवन्तीति (म० भा० १।३।१ ) |
अनेकार्थत्वाद् धातूनां तिष्ठतिरेव गतिवाचीति निर्णय : (म० भा० प्र० १।३।१) ।