________________
३८
कातन्त्रव्याकरणम्
यावत् सिद्धमसिद्धं वा साध्यत्वेन प्रतीयते।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ (वा० प० ३।८।१)। धातुप्रदेशा:- “धातोश्च हेतौ" (३।२।१०) इत्येवमादयः ।।४२५। [दु० टी०]
क्रियाभावः। क्रियां भावयतीति (प्राप्ये) कर्मण्यण, हेतुविवक्षायामिन् । भवतिरयमिनन्तः स्वभावात् प्रतिपादने वर्तते । भूप्रभृतय इह क्रियाभावशब्दस्वरूपोदाहरणतया प्रतिपत्तव्याः । धातुकार्यप्रदर्शनाय त्यादयः प्रत्यया इति । क्रियते इति क्रिया "कृषः श च" (४।५।७७) इति कर्मणि शप्रत्ययः । सा च पूर्वापरीभूतावयवैवेति । पूर्वश्चापरश्चेति द्वन्द्वः पूर्वत्वाभिसंबन्धादपरत्वाभिसंबन्धाच्च पूर्वापरीभूता क्रियोच्यते । अक्रमरूपस्य क्रमरूपप्राप्तिश्च्चिप्रत्ययेनोच्यते । न पूर्वापरौ अपूर्वापरौ वा तथाभूतावयवौ यस्याः क्रियाया इति विग्रहः । तत्र पूर्वोऽधिश्रयणादिः, अपरः उदकसेकादिः । अधिश्रयणोदकसेकतण्डुलावपनकाष्ठापकर्षणादिरूपा पचक्रिया, तथान्या अप्यनुसर्तव्याः । यथा चञ्चपिच्छनेत्रशिर शिखाग्रीवोदचरणाद्यवयवो मयूर इति । कथमित्यादि । अस्तेर्भवत्यर्थत्वाद् भवतेश्च सत्तावाचित्वात् सत्तायाश्च नित्यत्वाद् नित्यस्य चाक्रमरूपत्वात् । यथोक्तं सदकारणवन्नित्यम् इति । अथ आख्यातपदेन साध्यमानतयाऽभिधीयमानत्वात् क्रियारूपा । सत्ता नाम पदोपात्ता तु सिद्धरूपेति । तदयुक्तम्, एकत्र सिद्धासिद्धयोर्विरोधात् । न हि पदार्थः शब्दान्तरेणाभिधीयमानो रूपमात्मीयं जहात्युपादत्ते वा रूपान्तरम् । कार्यभूतः शब्दो न च कार्यं कारणस्य भेदकम्, तस्य कारणत्वाप्रसङ्गात् । यदि च साध्यत्वात् क्रियात्वं तदा घटं करोतीति निर्वर्यकर्मणोऽपि क्रियात्वं स्यात् । अक्रमे च पौर्वापर्यमविद्यमानं कथं प्रतिभासते, येन तत्प्रतिभासात् सत्ता क्रिया भविष्यति, न चाविद्यमानो ज्ञेयाकारः सत्यज्ञाने प्रतिभासते।
अभावो नाश इति । यस्मान्न किञ्चिदसौ कथं क्रिया भवेत्, न च तस्य पौर्वापर्यमस्तीति भावः । यथा द्रव्यं घटादि सर्वास्ववस्थास्वक्रममेवार्थभागमवबोधयति, तथा गुण : समवायोऽपीत्यर्थः । परिहारमाह - सत्यमित्यादि । इह व्याकरणे हि यस्मात् साधनायत्तोदयम्, साधनस्य आयत्त उदयो यस्य सिद्धस्येति विग्रहः, तदधीनतया पूर्वापरीभावेनोच्यमानमित्यर्थः । बुद्ध्यवस्था चात्र निबन्धनम्, सत्तावतोऽर्थक्रियायां व्यापारवदर्थक्रियासमर्थरूपत्वाद् वस्तुनः, अन्यथा वाजिविषाणादयोऽप्यर्थाः स्युः । अतः पूर्वापरीभावेनार्थक्रियायां वर्तमानस्य क्रमव्यापारानुरोधेन सत्तापि क्रमवतीति सापि क्रिया । तथा चाह – महाविषयत्वात् सर्वेऽपि धातवो