________________
३७
तृतीये आख्याताध्याये प्रथमः परस्मैपदः २. यद्यपि दारूपाश्चत्वारो धातवो द्वौ च धारूपौ, तथापि जातिमाश्रित्य द्विवचनमिति भावः (दु० टी०)।
३. अदाबिति बकारान्तं पठति तदा प्रतिपत्तिगौरवनिरासार्थमेव भवति । (दु० टी०)।
४. तथा चाह – नानुबन्धकृतमसन्ध्यक्षरान्तत्वम्, नानुबन्धकृतमनेकवर्णत्वम्, नानुबन्धकृतमसारूप्यम् इति (वि० प०)।
५. वृत्तौ तु तात्पर्यार्थो दर्शितः, तेन समासे द्विवचनस्य लुप्तत्वात् लुप्तप्रथमाद्विवचनं घटत एवेति (क० च०)।
[रूपसिद्धि]
१. दीयते । दा + यण् + ते (कर्मवाच्य) । प्रकृत सूत्र से दासंज्ञा, वर्तमानासंज्ञक ते प्रत्यय, “सार्वधातुके यण्" (३।२।३१) से यण् “न णकारानुबन्धचेक्रीयितयोः" (३ । ५१७) से अगुण, "दामागायति' (३।४।२९) से आकार को ईकारादेश ।
२. धीयते । धा + यण् + ते (कर्मवाच्य)। प्रकृत सूत्र से दासंज्ञा तथा अन्य प्रक्रिया पूर्ववत् ।। ४२४।
४२५. क्रियाभावो धातुः [३।१।९] [सूत्रार्थ]
'भू-पच्' आदि जो शब्द सत्ता-पाकादिरूप क्रिया का बोध कराते हैं, उनकी धातुसंज्ञा होती है ||४२५।
[दु० वृ०]
यः शब्दः क्रियां भावयति प्रतिपादयति स धातुसंज्ञो भवति । भवति, अत्ति, जुहोति, दीव्यति, सुनोति, तुदति, रुणद्धि, तनोति, क्रीणाति, चोरयति (चिन्तयति)। क्रियते इति क्रिया साध्यमुच्यते, सा च पूर्वापरीभूतावयवैव । कथं तर्हि 'अस्ति, नश्यति' श्वेतते प्रासाद: संयुज्यते, समवैति । सत्ता नित्यता, अभावो नाशः, श्वेतसंयोगावपि गुणौ, समवायोऽप्यर्थान्तरम् ? सत्यम्, इह हि साधनायत्तोदयं सर्वमतस्तदधीनतया सिद्धमपि क्रियात्वेनावभासते । क्रियाकारकव्यवहृतेर्बुद्ध्यवस्थानिबन्धनात् । तथा 'गडि वदनैकदेशे, बिदि अवयवेऽपि' (१।१३१, २३)। अङ्कुरो जायते इति जन्म चाभूतप्रादुर्भाव एव । अथवा जायते विशेषेणोपलभ्यते । अतोऽङ्कुरस्य कर्तृत्वम् । तथा चोक्तम्,