________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः एकार्थतायामपि युष्मदर्थे भवान् करोतीति न मध्यमः स्यात् ।। (क० च०)।
४. अपरे तु अर्थवच्छब्दानुकरणमेवाहुः, तेन भवान् करोतीत्यत्र युष्मत्शब्दाभावान्न मध्यमः (क० च०)।
[रूपसिद्धि]
१-३ . त्वं पचसि, युवां पचयः, यूयं पचथ | पच् + अन् + सि, थस्, थ । युष्मद्-शब्दरूप ‘त्वम्-युवाम्-यूयम्' के उपपद में प्रयुक्त होने से ‘पच्' धातु से प्रकृत सूत्र द्वारा मध्यम पुरुष का प्रयोग, क्रमशः एकवचन में 'सि', द्विवचन में 'थस्' तथा बहुवचन में 'थ' प्रत्यय, “अन्विकरण ः कर्तरि" (३।२।३२) से अन् विकरण, थस्-प्रत्ययगत सकार को “रेफसोर्विसर्जनीयः" (२।३।६३) से विसगदिश ।।४२२॥
४२३. अस्मयुत्तमः [३।१७] [सूत्रार्थ]
विशेष्यरूप में 'अस्मद्' शब्द के प्रयुक्त या अप्रयुक्त होने पर उत्तम पुरुष का विधान होता है ।।४२३।
[दु० वृ०]
अस्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽपि उत्तमः पुरुषो भवति । अहं पचामि, आवां पचावः, वयं पचामः । अप्रयुज्यमानेऽपि - पचामि, पचावः, पचामः । एवं सर्वत्र । अत्वं त्वं सम्पद्यते, अनहमहं सम्पद्यते । त्वद्भवति, मद्भवतीति भवितव्यमेव युष्मदस्मदोर्गौणत्वात् । त्वन्मदी तु शब्दमात्राश्रयत्वात् । एहि मन्ये रथेन यास्यसि यातस्ते पितेति स्वविषय एव मध्यमोत्तमौ ।। ४२३ ।
[दु० टी०]
अस्मादि० । यदा युष्मदस्मदोश्च्व्यर्थता तदा किं त्वद्भवसि, मद्भवामीति भवितव्यम्, नेत्याह - त्वद्भवतीत्यादि । गुणादागतो गौणः, मुखमिव मुख्यः, गौणमुख्यार्थाश्रयत्वात्तथा शब्दोऽपि व्यपदिश्यते प्रकृतेरत्र कर्तृत्वं तत्संख्यापुरुषदर्शनाद् वा । यथा तन्तवः पटीभवन्तीति, न तु विकारस्य, यथा स्वर्णपिण्डः कुण्डलानि भवतीति । परिहासे गम्यमाने मन्यतेः प्रयोगे धातोर्मध्यमः मन्यतेश्चोत्तमैकवचनं मध्यमोत्तमयोः प्राप्ताविति । तत् कथमित्याशङ्क्याह- एहीत्यादि । 'मन्ये' इति शब्दश्चाव्ययस्त्यादिप्रतिरूपकोऽपि विद्यत इति । यद्येवम्, एहि मन्यसे रथेन यास्या