________________
तृतीये आख्यातामा प्रथमः परस्मैपादः सत्यम् । येषामानन्तर्यमनेन धोतितम्, तान्येव त्यादीनि सज्ञितया वेदितव्यानीत्याह - त्यादीनीति । अत एव परस्मैपदानीति संज्ञासंज्ञिनोरभेदविवक्षायां त्यादिसमानाधिकरणो बहुवचननिर्देश; अन्यथैकत्वात् संज्ञाया एकवचनमेव युज्यते इति । यद्येवम्, "त्यादीनि परस्मैपदानि" इति कथन्न कृतम्, सुखप्रतिपत्तिकृतप्रतिमो हि भगवानिदं शास्त्रं चकार इति । एतेनाथशब्दार्थविवेचनप्रयासश्च परिहृतो भवतीति ? सत्यमेतत्, किन्तु शास्त्रमध्ये मङ्गलार्थोऽपि प्रतिपाद्य एवेति मङ्गलपूर्वकमानन्तर्यमथशब्दः प्रतिपादयतीत्यदोषः।
ननु येषामात्मनेपदसंज्ञा, तेषां परस्मैपदसंज्ञा च प्राप्नोति, न च संज्ञया संज्ञान्तरस्य बाधा क्रियते । यथा 'इन्द्रः शक्रः पुरन्दरः' इति । सिविभक्तिपुंसंबुद्धिश्चेति । लोके शास्त्रे चैकस्यापि नाना संज्ञा दृश्यन्त इत्याह - नवेत्यादि । उक्तितो पापा उक्तिवापा "नव पराण्यात्मने" (३।१।२) इति येयमुक्तिस्ततः पूर्वस्य वचनस्य बाधाऽवसीयते । यथा 'अमी विष्णुमित्राः, परे नव देवदत्ताः' इति । नात्र देवदत्तानां विष्णुमित्रत्वं गम्यते, तद्वदत्रापीत्यर्थः। लोकाश्रयणं कष्टमित्याह - इनिति, "इन्झ्य जादेरुभयम्" (३।२।४५) इति ज्ञापकाद् वा । यद्यात्मनेपदान्यपि परस्मैपदसंज्ञकानि भवेयुः, तदा “शेषात् कतीर परस्मैपदम्" (३।२।४७) इति सिद्धे किमुभयपदविधानेनेति । अर्थस्येत्यादि । वर्तमानादयोऽर्था आभिर्विभज्यन्ते इति विभक्तयः। अन्वर्षवलादेव विभक्तिसंज्ञा सिद्धा, यथा स्यादीनामित्यर्थः ।।४१७ । [क० च०]
रमापतिपदाम्भोजराजहंसेन यत्नतः।
आचार्यकविराजेन व्याख्याख्यातस्य लिख्यते ॥ अथ । अथानन्तराणीति । ननु अथेत्यादि वृत्तिग्रन्थः कथं संगच्छते, तथाहि यदि स्यामहिपर्यन्तानां त्यादीनां प्रागेव परस्मैपदसंज्ञा प्रवर्तते, तदा "नव पराण्यात्मने" (३।१।२) इति वचनशतेनापि तद्बाधा कर्तुं न शक्यते ? सत्यम् । इत्थं योजनीया वृत्तिः- प्रथमम् अथशब्दस्य द्योत्यार्थमाह । अथ अनन्तराणि (अर्थात्) त्यादीनीति । तानि कतिपयानि ? इत्याह- स्यामहिपर्यन्तानि इत्येकं वाक्यम् । अपरं तु 'नव पराण्यात्मने' इत्युक्तिबाधया सर्वासां विभक्तीनां पूर्वाणि नवैव वचनानि परस्मैपदसंज्ञकानि भवन्तीत्यन्वयः। यद् वा भवन्तीति शन्तृङन्तबहुवचनेन संभावना कथिता, किन्तु पूर्वाणि नवैव वचनानि इत्यस्यानन्तरं भवन्तीति क्रियापदमध्याहार्यमिति ।
ततश्च (अथानन्तराणि) त्यादीनि परस्मैपदसंज्ञकानि भवन्ति सन्ति- नव पराण्यात्मने इत्युक्तिबाधया पूर्वाणि नवैव वचनानि सर्वासां विभक्तीनां परस्मैपद