________________
४४३
परिशिष्टम् -१ (अ) [दु० टी०]
प्रोपाभ्याम्० । प्रक्रमते भोक्तुम् । उपक्रमते भोक्तुम् | आरभते इत्यर्थः । अङ्गीकरणमप्यारम्भः । प्रक्रमते शुश्रुषाम् । उपक्रमते शुश्रूषाम् । आरम्भ इति किम् ? पूर्वेयुः प्रक्रामति, गच्छतीत्यर्थः । अपरेधुरुपक्रामति, आगच्छतीत्यर्थः।। ४९२।३७।
[वि० प०]
प्रोपाभ्यामारम्भे । प्रक्रमते भोक्तुम्, उपक्रमते भोक्तुम् | आरभते इत्यर्थः । कथं प्रक्रमते, शुश्रूषामङ्गीकरोतीत्यर्थः ? सत्यम्, अङ्गीकरणमप्यारम्भविशेष एवेत्यदोषः । आरम्भ इति किम् ? पूर्वेद्युः प्रकामति, गच्छतीत्यर्थः। परेधुरुपक्रामति, आगच्छतीत्यर्थः।। ४९२।३७।
[क० च०]
प्रो० । कथं 'ते तां हन्तुं प्रचक्रमुः' (दुर्गासप्त० २।४९) इति चण्ड्यां परस्मैपदम् ? सत्यम्, नात्रारम्भो विवक्षितः, किन्तु गतवन्त इत्यर्थः।। ४९२ । ३७।
४९२/३८. अनुपसर्गो वा [दु० वृ०]
अनुपसर्गः क्रमो रुचादिर्भवति वा । क्रमते, क्रामति । अनुपसर्ग इति किम् ? संक्रामति । क्रम इति निवृत्तम्।।४९२।३८।
[दु० टी०] अनुप० । क्रमते, क्रामति । अनुपसर्ग इति किम् ? संक्रामति ।।४९२।३८। [वि० प०] अनुपसर्गो वा । क्रमते, क्रामति । क्रम इति निवृत्तम्।।४९२।३८ । [क० च०]
अनु० । ननु विकल्पे उभयपदस्यैव न्याय्यत्वाद् यजादिपाठ एव न्याय्यः ? सत्यम्, कत्रभिप्राये क्रियाफले एव यजादिष्वात्मनेपदं विधीयते, इह तु सामान्येनैव विधीयते । इह तु सामान्येनैवेति वररुचिश्च । प्रसङ्गादत्रैव पाठः इत्यपरे । कथं 'वारिपूर्णा महीं कृत्वा पश्चात् संक्रमते गुरुः, अर्घरात्रे कलाहीने यदा संक्रमते रविः' ? सत्यम्, अत्र सम उपसर्गप्रतिरूपकत्वाद् अनुपसर्गता । 'संक्रमते' इति पाठः सुप्रसिद्धः इति चकारादन्यत्रापीति केचित् । अपरे तु संचरते' इति पाठमाहुः, तन्न । तृतीयान्तपदाभावात् समस्तृतीयायुक्त इत्यस्याविषयत्वात् ।। ४९२ । ३८।
४९२/३९. निहवे ज्ञाः [दु० वृ०] निह्नवेऽर्थे ज्ञा रुचादिर्भवति । शतमपजानीते, सहस्रमपजानीते । अपहृते इत्यर्थः ।