________________
परिशिष्टम् - १ (अ)
ऋद्धस्य क्रमते बुद्धिः, न प्रतिहन्यते इत्यर्थः । क्रमते व्याकरणेऽध्ययनाय, उत्सहते इत्यर्थः । क्रमन्ते स्फीतीभवन्तीत्यर्थः । ' क्रमः' इत्यधिकारोऽनुपसर्गे वेति यावत् ।। ४९२।३३। [वि० प० ]
वृत्त्युत्० | वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः । तायनं स्फीतता । ऋद्धस्य क्रमते बुद्धिः, न प्रतिहन्यते इत्यर्थः । अध्ययनाय क्रमते छात्रः । उत्सहते इत्यर्थः । नीतिमति श्रियः क्रमन्ते, स्फीतीभवन्तीत्यर्थः ।। ४९२ । ३३ ।
४९२ / ३४ परोपाभ्याम्
>
४४१
[दु० वृ०]
इह वृत्त्यादयोऽर्था अनुवर्तन्ते । तत्र च पूर्वेणैव सिद्धे नियमार्थनिदम् | उपसर्गाणां मध्ये परोपाभ्यामेव वृत्त्यादिष्वर्थेषु क्रमो रुचादिर्भवति । पराक्रमते, उपक्रमते । न प्रतिहन्यते, उत्सहते, स्फीतीभवतीत्यर्थः । परोपाभ्यामिति किम् ? संक्रामति । वृत्त्यादिष्वेव - पराक्रमति, उपक्रामति ॥ ४९२ । ३४।
[दु० टी०]
परोपाभ्यामेव वृत्त्यादिष्वर्थेष्विति । पराक्रमते,
परोपाभ्याम् । उपसर्गात्
उपक्रमते ।। ४९२ । ३४|
[वि० प० ]
परोपा० । इह वृत्त्यादयस्त्रयोऽर्था अनुवर्तन्ते । तत्र पूर्वेणैव सिद्धे नियमार्थमिदं भवति । उपसर्गाणां मध्ये परोपाभ्यामेव वृत्त्यादिष्वर्थेष्विति । पराक्रमते, उपक्रमते न प्रतिहन्यते, उत्सहते, स्फीतीभवतीति वा इत्यर्थः । परोपाभ्यामिति किम् ? संक्रामति । “क्रमः परस्मै" ( ३ | ६ | ६८) इति दीर्घः । वृत्त्यादिष्वेव - पराक्रमति, उपक्रामति ।। ४९२ । ३४।
४९२/३५. आङो ज्योतिरुद्गमे
[दु० वृ०]
आङः परः कमो रुचादिर्भवति ज्योतिरुद्गमे । ज्योतिरुद्गमे ज्योतिषां ग्रहनक्षत्रादीनामुद्गम ऊर्ध्वगमनमित्यर्थः । आक्रमते सूर्यः, उदगच्छतीत्यर्थः । ज्योतिरिति किम् ? आक्रामति धूमः । उद्गम इति किम् ? अग्निरिन्धनमाक्रामति, व्याप्नोतीत्यर्थः । कथमेतत् - ' नभः समाक्रामति कृष्णवर्त्मना स्थित्वेकचक्रेण रथेन भास्करः' । अत्रापि व्याप्त्यर्थस्य विवक्षितत्वात् । तथाहि 'नभः' इति कर्मपदं दृश्यते । । ४९२ । ३५ ।