________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
_४१९
[विशेष वचन ]
१. तिपा धातुरेव निर्दिश्यते ( दु० वृ० ) ।
२. अविभक्तिकोऽयमादेशः सस्वर : (दु० टी० ) ।
३. अथ तत्र जातिः । इह व्यक्तिराश्रीयते इति किमनेन यनेनेति (दु० टी०) । ४. इकारोक्तः सविभक्तिरादेशोऽस्वर इति न्यायान्मा भूदस्वर इति दिगीति लुप्तविभक्तिकमुच्यते । [रूपसिद्धि]
१. दिग्ये । देङ् + परोक्षा - ए । 'देङ् पालने' (१ । ४६३) धातु से परोक्षासंज्ञक आत्मनेपद - प्रथमपुरुष एकवचन 'ए' प्रत्यय, द्विर्वचन प्रकृत सूत्र से ‘दिगि’ आदेश–अभ्यासलोप तथा " य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य" (३।४।५८ ) से इको आदेश । यू
२-३ . दिग्याते, दिग्यिरे । देङ् + परोक्षा - आते । देङ् + परोक्षा – इरे । द्विर्वचनादि प्रक्रिया पूर्ववत् ।। ५३९ ।
॥ इत्याख्याताध्याये तृतीये समीक्षात्मको द्विर्वचनाख्यतृतीयः पादः समाप्तः ॥