________________
४१८
कातन्त्रयाकरणम्
'दय दाने' (१।४०८) इत्यस्य न कथं ग्रहणमित्याह - दयेत्यादि । “दययासश्च" (३।२।१८) इत्यनेन य आम्, तेन व्यवधानादित्यर्थः । न हि दिग्यादेशेन द्विवचनस्य बाधेत्यभ्यासलोप उच्यते । अन्यथा “जेर्गिः सन्परोक्षयोः" (३।६।३१) इत्यादौ द्विर्वचनं न स्यात् । जिगीषति, जिग्ये । अथ तत्र जातिः । इह व्यक्तिराश्रीयते इति किमनेन यत्नेनेति ।। ५३९। ॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायामाख्याताप्पाये तृतीये
तृतीयो बिर्वचनपादः समाप्तः॥
[वि०प०]
दिगि० । इकारोक्तः सविभक्तिरादेशोऽस्वर इति न्यायान्मा भूदस्वर इति दिगीति लुप्तविभक्तिकमुच्यते । अथ देङः इत्युच्यतां किं तिपा निर्देशेन ? सत्यम् । स्वरस्येत्यधिकाराद् देङः स्वरस्यैव स्यान्न धातोरित्याह - तिपेत्यादि । तेन धातुसमुदायस्यैवादेशःसिद्धो भवति । यद्येवं निर्देशस्य तुल्यत्वाद् ‘दय दाने'(१।४०८) इत्यस्य कथन्न ग्रहणमित्याह - दयेत्यादि । “दययासश्च"(३।२।१८) इत्यनेनाम्प्रत्ययेन व्यवधानादित्यर्थः ।।५३९।।
॥ इति श्रीपत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायाम् आख्याताप्याये
तृतीये तृतीयो दिवचनपादः समाप्तः॥
[समीक्षा]
'दिग्ये, दिग्याते, दिग्यिरे' शब्दरूपों के सिद्ध्यर्थ पाणिनि 'दीङ्' धातु को तथा कातन्त्रकार 'देङ्' धातु को 'दिगि' आदेश करते हैं । पाणिनि का सूत्र है - "दयतेर्दिगि लिटि" (अ० ७।४।९)। अन्तर यह है कि कातन्त्रकार ने प्रकृत अभ्यासलोपाधिकार के ही अन्तर्गत इसका विधान किया है, जिससे अभ्यासलोप या द्विर्वचन के लिए उपायान्तर की कल्पना नहीं करनी पड़ती है, जबकि भिन्न प्रकरण में इसे प्रस्तुत करने से उपायान्तर की कल्पना करनी पड़ती है । दिगि आदेश किए जाने के कारण द्विर्वचन नहीं होता हैं - "दिग्यादेशेन द्विवचनस्य बाधनमिष्यते" (काशिकावृत्ति ७।४।९)।