________________
४१७
तृतीये बाख्याताप्पाये तृतीयो निधनपादः [विशेष वचन]
१. मुचोऽकर्मकस्योद् वा वक्तव्यः- मोक्षते वत्सः स्वयमेव, मुमुक्षते वत्सः स्वयमेव । आनुकूल्यात् कर्मकर्तृत्वम् (दु० वृ०)।
२.इच्छामन्तरेण चन क्रियेतीच्छा गम्यते,मुक्तिक्रियांप्रत्यानुकूल्यात् कर्मकर्तृत्वेन विवक्ष्यते स्वमोचकत्वात्, तदा मुचिरकर्मको भवति (दु० टी०)।
३. इच्छामन्तरेण क्रिया न सम्भवतीति क्रियावशादेवेच्छार्थोऽपि सम्भाव्यते (वि०प०)।
[रूपसिदि]
१. पिप्सति, पीप्सति । दन्भ् + सन् + अन्+ति । दम्भितुमिच्छति । 'दन्भु दम्भे' (४।१९) धातु से इच्छार्थक सन् प्रत्यय, द्विर्वचन, "इवन्तर्द्धभ्रस्जदन्मुथ्यूर्णभरज्ञपिसनितनिपतिदरिद्रां वा" (३।७।३३) से अनिट्, “सनि चानिटि" (३।५।९) से अगुण, “अनिदनुबन्धानामगुणेऽनुषङ्गलोपः" (३।६।१) से अनुषङ्गलोप, प्रकृत सूत्र से धातुघटित अकार को इकार-ईकार-अभ्यासलोप, “तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः " (३।६।१००) से द् को ध्, “अघोषेष्वशिटां प्रथमः" (३।८।९) से भ् को प्, “ते धातवः" (३।२।१६) से 'धिप्स-धीप्स' की धातु संज्ञा तथा विभक्तिकार्य ।। ५३८।
___ ५३९. दिगि दयतेः परोक्षायाम् [३।३।४२] [सूत्राच]
परोक्षासंज्ञक विभक्ति के परे रहते 'देङ्' धातु को 'दिगि' आदेश तथा अभ्यासलोप होता है ।। ५३९।
[दु० वृ०]
देङः परोक्षायां दिग्यादेशो भवति अभ्यासलोपश्च । तिपा धातुरेव निर्दिश्यते । दिग्ये, दिग्याते, दिग्यिरे । 'दय दाने' इत्यस्यामा व्यवधानाद् दयाञ्चक्रे ।। ५३९ ।
॥इति दौतियां कृती तृतीये आख्याताप्याये तृतीयो निर्वचनपादः समाप्तः॥
[दु० टी०]
दिगि० । अविभक्तिकोऽयमादेशः सस्वरः । तिपेत्यादि । यदि देङ इत्युच्यते स्वरस्येत्यधिकारात् स्वरस्यैव स्थाने स्याद् इति भावः । अथ निर्देशस्य समानत्वात्