________________
४१३
तृतीये आख्याताध्याये तृतीयो बिचनपादः २. केचिन्मिनोतिं न पठन्ति, स्वरान्तानां सनीति दीर्घत्वे मीरूपस्य सम्भवात् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति अनित्येयं परिभाषेति (दु० टी०)।
३. प्रतिरित्सतीति वक्तव्यं व्याख्येयम्, तच्च योगविभागादित्यर्थः (दु० टी०; वि० प०)।
[रूपसिद्धि]
१. मित्सति । मि + सन् + अन् + ति । मातुमिच्छति । 'डु मिञ् प्रक्षेपणे' (४।४) धातु से इच्छा अर्थ में "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" (३।२।४) से सन् प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से द्विवचन, प्रकृत सूत्र द्वारा अभ्यासलोप- इकार को इसादेश, “सस्य सेऽसार्वधातुके तः" (३।६।९३) से सकार को तकार, "ते धातवः" (३/२/१६) से 'मित्स' की धातुसंज्ञा तथा विभक्तिकार्य।
२. प्रमित्सति, प्रमित्सते। प्र+मी + सन् + अन् + ति, ते । 'मीञ् हिंसायाम्' (८१७) या 'मीङ् हिंसायाम्' (३।८५) धातु से सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य ।
३. प्रमित्सते, उपमित्सते।प्र+मा+ सन् +अन् +ते । मेप्रतिदाने'(१।४६२) तथा 'माङ् माने शब्दे च- माङ् माने' (२।८६; ३।९१) धातुओं से सन् प्रत्यय, द्विवचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य ।
४-५. दित्सति, पित्सति । दा + सन् + अन् + ति । धा+ सन् + अन् + ति | 'डु दाञ् दाने' (२१८४) तथा 'डु धाञ् धारणपोषणयोः' (२१८५) धातुओं से सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य।
६. आरिप्सते । आ + रभु + सन् + अन् +ते । आङ् उपसर्गपूर्वक 'रभ राभस्ये' (१।४७१) धातु से सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य ।
__७. आलिप्सते । आ + लभ + सन् + अन् + ते । आङ् उपसर्गपूर्वक 'डु लभष् प्राप्तौ' (१।४७२) धातु से सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य।
८. शिक्षति । शक + सन् + अन् + ति । 'शक्ल शक्तौ' (४।१५) या 'शक क्षमायाम्' (३।११८) धातु से सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य।
९. पित्सति | पत् + सन् + अन्+ति । पतितुमिच्छति । 'पल्लू गतौ' (११५५४) धातु से इच्छा अर्थ में सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य ।