________________
कातन्त्रव्याकरणम्
‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि० ७ ५) इत्यनित्येयं परिभाषेति । मिङ्-मीङ्-मीञां ग्रहणम्, 'मा माने' (२।२६) इत्यस्य निरनुबन्धस्य न भवति, 'माङ् माने मेङ् प्रतिदाने' (२।८६; १।४६२) अनयोरपीत्यर्थः । केचिल्लुग्विकरणस्य मीमासतीति मन्यन्ते, यथासम्भवं “सस्य सेऽसार्वधातुके तः” (३ | ६ |९३) “स्कोः संयोगाद्योरन्ते च " ( ३ | ६ | ५४ ) इति स्वरस्येति वक्तव्यम् - सवदिशनिवृत्त्यर्थम् । स्सनीति द्विसकारोऽयमिति स इति लुप्तसप्तमीको निर्देशः सि सनि सकारादौ सनीत्यर्थः। व्यक्तिर्वेति व्यक्तयन्तरापन्ने न भवति जातेरनाश्रयणात् " इवन्तर्द्ध० " (३।७।३३) इत्यादिना पतेरिट् पक्षे । प्रतिरित्सतीति वक्तव्यम् = व्याख्येयम्, तच्च योगविभागादित्यर्थः । तेन 'राधो हिंसायाम्' इति किम् ? आरिरात्सति गुरून् ।। ५३६ |
[वि० प० ]
""
सनि० । मेङ्माङोरपि ग्रहणम्, मा माने इत्यस्य निरनुबन्धकस्य तावद् भवति । 'माङ् माने, मेङ् प्रतिदाने' (२।८६; १ । ४६२ ) इत्यनयोरपीति 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति परिभाषा नाद्रियते इत्युक्तम् । " सस्य सेऽसार्वधातुके तः " ( ३।६।९३), "स्कोः संयोगाद्योरन्ते च " ( ३।६।५४) इति यथासम्भवम् इसः सकारस्य तकारो लोपश्च भवति । कथमित्यादि । " इवन्तर्द्ध० (३।७।३३) इत्यादिना पक्षे इट् । स इति लुप्तसप्तमीकं पदम्, तस्य परगमने सनि इति द्विसकारोऽयं निर्देशो भवति । सि सनि सकारादौ सनीत्यर्थः । अयमिडागमे कृते इकारादिर्वर्तते इटस्तद्ग्रहणेन ग्रहणात् । व्यक्तिर्वेति इटा व्यक्त्यन्तरत्वमस्येत्यर्थः। प्रतिरित्सतीति वक्तव्यं व्याख्येयम्, तत्पुनर्योगविभागादित्यर्थः । तेन प्रतिपूर्वराधो हिंसायामेव भवति, अन्यत्र आरिरात्सति गुरुन् ||५३६|
४१२
[समीक्षा]
'मित्सति, मित्सते, दित्सति, आरिप्सते, शिक्षति, पित्सति' आदि शब्दरूपों के सिद्ध्यर्थ अभ्यासलोप तथा धातुघटित स्वर को इस आदेश की आवश्यकता होती है । इसकी पूर्ति दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - " सनि मीमाघुरभलभशकपतपदामच इस्" (अ० ७।४ । ५४) । यहाँ यह ध्यातव्य है कि अभ्यासलोप की प्रवृत्ति के लिए पाणिनि ने “ अत्र लोपोऽभ्यासस्य " (अ० ७ | ४|५८) सूत्र द्वारा अधिकार का विधान बाद में किया है, जबकि कातन्त्रकार ने यह अधिकार इससे पूर्व ही किया है ।
[विशेष वचन ]
१. 'मा' इति मेङ्माङोरपि ग्रहणम् (दु० वृ० ) ।