________________
૪૧૪
कातन्त्रव्याकरणम्
१०. पित्सते । पद् + सन् + अन् + ते । 'पद गतौ' (३।१०७) धातु से इच्छार्थक सन् प्रत्यय, द्विर्वचन, अभ्यासकार्य, धातुसंज्ञा तथा विभक्तिकार्य || ५३६ । ५३७. आप्नोतेरीः [३।३।४०]
[सूत्रार्थ]
सन् प्रत्यय के परे रहते आप् - धातुघटित स्वर को ई- आदेश तथा अभ्यासलोप होता है ।। ५३७।
[दु० वृ०]
आप्नोतेः स्वरस्य ईर्भवति सनि परे, अभ्यासलोपश्च । ईप्सति । ऋधिज्ञप्योरीरीतौ वक्तव्यौ सनि सकारादौ । ईर्त्सति, ज्ञीप्सति ॥ ५३७ ।
[दु० टी०]
आप्नो० । 'आप्ॡ म्याप्तौ' (४/१४), तिपा निर्देश: सुखार्थ एव "आपितपि ० " इत्यादिना प्रतिषिद्धेट्त्वात् सकारादिरेव सन्निति । “ऋषिज्ञप्योः” इति 'ऋघु वृद्धी, शा अवबोधने' (३ । ७९, ८ । ३१), इन्, “अर्तिही ०" (३ | ६ |२२ ) इत्यादिना पकारागमः । मारणादिषु ज्ञा " मानुबन्ध०" ( ३ | ४ | ६५) इति ह्रस्वश्च । यथासंख्यम् ईरीताविति "नामिनो बः " (३|८|१४) इति दीर्घः सिद्धः । ईरो दीर्घोच्चारणं प्रक्रियागौरवनिरासार्थम् । ईदिति तपरः सुखार्थ एव, ऋधेरभिधानमाश्रयणीयम् । ज्ञपेश्च 'प्रच्छ झीप्सायाम्' (५।४.९) इति गणवचनात् सिद्धिरिति भावः । ज्ञपेरिनोऽपीत्त्वे कृते ज्ञीप्सतीति न सिध्यति, नैवम् । परत्वादिनो लोप एव ईत्त्वस्यावकाशः । आद्यस्वरे इनो लोपस्य चकारेणाध्याहारेणेति, किं चोद्यपरिहारेणेति । सकारादाविति किम् ? अर्दिधिषति, जिज्ञपयिषति । “इबन्तर्द्ध०" (३।७।३३) इत्यादिना इट् पक्षे || ५३७।
[वि० प० ]
आप्नोतेः । ऋधिज्ञप्योरित्यादि । 'ऋघु वृद्धौ, ज्ञा अवबोधने' (३ | ७९; ८ | ३१ ), इन्, पूर्ववत् पकारागमः । " मारणतोषणनिशामनेषु ज्ञा” (१ | ५२५) इति मानुबन्धत्वाद् ह्रस्वः, ज्ञप–मानुबन्धश्चेति चौरादिको वा यथाक्रममनयोः स्वरस्य 'ईर् - ईत्' इत्येतौ भवतः । ईदिति तकारः सुखनिर्देशार्थ एव, वक्तव्यौ व्याख्येयौं ऋधेरभिधानात् ज्ञपेश्च । 'प्रच्छू ज्ञीप्सायाम् ' ( ५।४९) इति गमकारवचनादित्यर्थः । सकारादावित्येव, अन्यत्र न भवति । अद्दिधिषति, जिज्ञपयिषतीति " इवन्तर्द्ध० " (३।७।३३) इत्यादिना पक्षे इट् ऋधेर्नाम्युपधत्वाद् गुणे कृते "स्वरादेर्द्वितीयस्य " ( ३ | ३ | २ ) इति द्विर्वचनम् ॥ ५३७ |