________________
कातन्त्रव्याकरणम्
३. अशिश्रवत् | अट् + श्रु+इन् + चण् + अद्यतनी - दि । श्रवन्तं प्रायुक्त | 'श्रु श्रवणे' (१।२७८) धातु से इन् प्रत्यय, वृद्धि, आवादेश, धातुसंज्ञा, अद्यतनीसंज्ञक दि-प्रत्यय, अडागम, चण्प्रत्यय, ह्रस्व, द्विर्वचनादि, सन्वद्भाव, अभ्यासघटित अकार को इकार, इन् का लोप, इकारलोप तथा दकार को तकारादेश || ५३२। ५३३. दीर्घो लघोः [ ३ | ३ | ३६ ]
४०६
[ सूत्रार्थ]
धातुसंबन्धी समानसंज्ञक वर्ण का लोप न होने पर लघुवर्णान्त अभ्यास के स्थान में दीर्घ होता है, लघुरूप धातुस्वर से पर में इन् प्रत्यय हो तथा उससे परवर्ती चण् प्रत्यय हो तो || ५३३ ।
[दु० वृ०]
समानसंज्ञकस्यालोपे सति लघ्वन्तस्याभ्यासस्य लघुनि धात्वक्षरे इनि चण्परे दीर्घो भवति । अपीपचत्, अजूहवत् । लघोरिति किम् ? अतित्रपत् ।। ५३३ ।
[दु० टी०]
दीर्घः । इहास्वरादेर्धातोरिति वक्तव्यम् । ऊर्णुञ्-प्रोर्णुनवत् । ऊरुमाख्यातवान् ‘ऐरुरत्’ इति । तन्न वक्तव्यम्, “जपादीनां च” (३ | ३ | ३२ ) इत्यतश्चकारो मण्डूकप्लुत्या वर्तते सोऽनुक्तसमुच्चयार्थ इति । ननु अभ्यासविकारेष्विति यः परिभाषां नाश्रयति तन्मतेन, ‘अपीपचत्' इति प्रागेव कथं दीर्घो न भवति सन्वद्भावस्य 'अचिक्वणत्’ इत्यादिविषयत्वात् कथं बाधकः, अस्यान्यत्रापि विषयत्वात् । 'अबूबुधत्, अबूभुजत्' इत्यादौ परत्वादपि दीर्घत्वे कृते " सन्यवर्णस्य” (३ । ३ । २६) इति नित्यमित्त्वम् इति न दोषः इति मन्यते ॥ ५३३|
[वि० प० ]
दीर्घः । 'अजूहवत्' इति जो हेताविन्, चण्, द्विर्वचनम्, “यतेर्नित्यम्” (३|४|१४) इति तिप् - निर्देशस्य स्वरूपग्राहकत्वात् "शाच्छासाह्वा०' (३।६।२१) इत्यादिना आयिर्न भवति, तेनैव सम्प्रसारणम् किं वा 'हु दाने' अस्य वृद्धावावादेशे इनि कृतस्य स्थानिवद्भावात् हु - द्विर्वचनम् । शेषं पूर्ववत् । 'अतित्रपत्' इति ' त्रपूषु लज्जायाम्' (१।३८३) पूर्ववद् इन्नादिकं कार्यम् । इह संयुक्ते त्रशब्दे परे इकारो गुरुः ।। ५३३ ।
[समीक्षा]
'अपीपचत्, अजूहवत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यास में समानसंज्ञक